"कुसुमकन्दरराष्ट्रियोद्यानम्" इत्यस्य संस्करणे भेदः

(लघु) Bot: Migrating 1 interwiki links, now provided by Wikidata on d:q605897 (translate me)
No edit summary
पङ्क्तिः १:
{{Infobox World Heritage Site
| WHS = ''''कुसुमकन्दरस्य राष्ट्रीयोद्यानम्'''
| Image = [[Image:Valley of flowers uttaranchal full view.JPG|250px|कुसुमकन्दरस्य राष्ट्रीयोद्यानम्]]
| State Party = {{flagicon|India}}[[भारतम्]] ,
| Type = सांस्कृतिकम्
| Coordinates = vii, x
पङ्क्तिः १६:
}}
 
'''कुसुमकन्दरराष्ट्रियोद्यानं ''' (Valley of Flowers National Park) [[भारतम्|भारतस्य]] [[उत्तराखण्डराज्यम्|उत्तराखण्डराज्यस्य]] राष्ट्रियोद्यानम् । हिमालस्य पश्चिमभागस्य उन्नतप्रदेशे विद्यमानम् एतत् उद्यानं प्राकृर्तिकसौन्दर्यस्य स्थनम् । अत्र शताधिकजातीयानां कुसुमानां सहजोद्यानम् अस्ति । जिववैविध्यस्यजीववैविध्यस्य आवासस्थाने कुसुमकन्दरोद्याने कृष्णभल्लूकाः, हिमचित्रकाः, पिङ्गलभल्लूकाः, निलमेषाः इत्यादयः निवसन्ति । उद्यानस्य उन्नतभूप्रदेशः निबिडं दरियुक्तं नास्ति । अस्य राष्ट्रियोद्यानस्य विस्तीरं ८७.५०व.की.मी. अस्ति । कुसुमकन्दरराष्ट्रियोद्यानं पश्चिमहिमालयस्य जीवसङ्कुलस्य प्रतिनिधिः अन्तारष्ट्रियस्तरे महत्वपूर्णम् अस्ति । अत्र विद्यमानेषु जीवसङ्कुलेषु बहवः विनाशपथे सन्ति । अत्र विद्यमानाः काश्चन जातयः [[उत्तराखण्डराज्यम्|उत्तराखाण्डराज्यस्य]] अन्यस्थानेषु [[नन्दादेवी-उद्यानम्|नन्दादेवीराष्ट्रियोद्याने]] वा न दृश्यन्ते । [[हिमालयः|हिमालयस्य]] अन्यप्रदेशेषु लभ्यमानौषधमूलानाम् अपक्षया अत्र अधिकानि लभ्यन्ते । सप्तजातीनां पक्षयः अत्र व्याप्ताः । कुसुमकन्दरोद्यानं क्रि.श. १९८२तमवर्षे[[१९८२]]तमवर्षे राष्ट्रियोद्यानम् इति उद्घुष्टम् । [[उत्तराखण्डराज्यम्|उत्तराखण्डराज्यस्य]] [[गढवाल् हिमालयः|गडवालप्रदेशेस्य]] उन्नतस्थने विद्यमाम्विद्यमानम् एतत् उद्यानं वर्षे बहुकालं गन्तुं न शक्नुमः । अस्य उद्यानस्य अत्युन्नतं स्थानं नाम ६७१९मी. उन्नतः गौरी पर्वतः । कुमकन्दरोद्याने न कापि जनवसतिः नास्ति । पालितपशूनां चारणं तत्र निषिद्धम् । जून् तः अक्टोबरपर्यन्तम् अयं प्रदेशः हिमेनावृतः भवति ।
 
==पर्वतारोहणम्==
कुसुमकन्दरोद्यानं प्राप्तुं सामान्यतः १७कि.मी. दूरं पद्भ्यां चलनीयम् । समीपस्थं बृहत्पत्तनं नाम जोषिमठः । [[हरिद्वारम्|हरिद्वारतः]] डेह्राडूनतः[[देहरादून्]]तः च जोषिमठपर्यन्तं सुगममार्गः अस्ति । जोशिमठतः [[बदरीनाथः|बदरीनाथगमनमार्गे]] गोविन्दघट्टः इति ग्रामः मिलति । ततः कुसुमकन्दरोद्यानं यावत् पादचलनेन गन्तव्यम् । गोविन्दघट्टतः १४कि.मी. पद्भ्यां गत्वा पश्चात् घङ्घारिया इति लघुग्रामं प्राप्य ततः ३कि.मी.अग्रे चलति चेत् उद्यानं दृश्यते । पर्वे एव एपरंअपरं मार्गम् अनुसरति चेत् सिख्खमतीयानां पावनक्षेत्रं हेमकुण्डसाहीबः इति स्थानां प्राप्नोति ।
 
==वन्यप्राणिनः==
कुसुमकन्दरराष्ट्रियोद्याने टाह्र , [[हिमचित्रकः]] , [[कस्तूरीमृगः]] , [[रक्तजम्बुकः]] , [[कपिः]] , [[भरल्]] , [[हिमालयः|हिमालयस्य]] [[रक्तभल्लूकः]] , [[कृष्णभलूकः]], पिकाल् इत्यादीनां प्राणिनां निवसः अस्ति । अनन्तजातीयाः पतङ्गाः सन्ति । अपिच [[हिमालयः|हिमालयस्य]] गरुत्मान्, ग्रिफान्, गृध्रः, हिमकुक्कुटः, हिमकपोतः, इत्यदयः पक्षिनः अपि यथेष्टं सन्ति ।
 
==सस्यवैविध्यम्==
कुसुमकन्दरोद्याने असङ्ख्यविधानि पुष्पाणि प्ररोहन्ति । अल्फैन् , आर्खिड् , प्रैम्यूला , मेरिगोल्ड्, डैसी इत्यादीनि जातीयानि पुष्पाणि विकसन्ति । अयं प्रदेशः अल्फैन्बिर्च, रोडोडेण्ड्रान् जातीयै वृक्षैः पूरितः अस्ति ।
 
==वीथिका==
"https://sa.wikipedia.org/wiki/कुसुमकन्दरराष्ट्रियोद्यानम्" इत्यस्माद् प्रतिप्राप्तम्