"मयूरः" इत्यस्य संस्करणे भेदः

(लघु) Bot: Migrating 37 interwiki links, now provided by Wikidata on d:q201251 (translate me)
No edit summary
पङ्क्तिः १३:
| subdivision = ''[[Pavo cristatus]]''<br />''[[Pavo muticus]]''
}}
'''मयूरः''' ( Peacock)) सर्वेषु पक्षिषु सुन्दरतमः अस्ति । तस्य मनोहरः बर्हः भवति । अतः एव अस्य '''बर्ही''' इति नाम । मयूरीणां तु बर्हः नास्ति । अयं च मयूरः सर्पान् खादति । प्रायशः अयम् अरण्ये निवसति । केचन धनिनः मयूरं विनोदार्थं पोषयन्ति । ते मयूरस्य शयनार्थं वलभीषु (भित्तेः उपरितनभागेषु) एकं दारुफलकं निर्मान्ति । अस्य एव 'मयूरयष्टिः' इति नाम । मयूराः वर्षाकाले एव अधिकं कूजन्ति । कण्ठरवस्य अस्य स्वरस्य 'केका' इति संज्ञा अस्ति । मयूराः मेघगर्जनं श्रुत्वा सन्तोषेण नृत्यन्ति ।
 
==वाहनम्==
एषः मयूरः [[स्कन्दः|स्कन्दस्य]] (कुमारस्वामिनः/षण्मुखस्य) वाहनम् । केचन एनं [[सरस्वती|सरस्वत्याः]] अपि वाहनमिति कथयन्ति ।
[[File:Eclépens, Ancien Canal d'Entreroches, vieille maison du port.jpg|thumb|मयुरः।]]
मयूरस्य केकी , भुजङ्गभुक् , शिखी , नीलकण्ठः इत्यादीनि नामानि सन्ति ।
मयूरस्य बर्हे विविधाः वर्णाः सम्भूय वर्तन्ते । तेषां सम्मेलनं 'जातीयसमैक्यं' सूचयति । तस्मात् मयूरः 'जातीयविहङ्गः' इति निर्णीतः ।
 
==अस्माकं राष्ट्रियः पक्षी==
[[File:Peacock in Toronto.jpg|thumb|left|राष्ट्रपक्षी।]]
मयूरः [[भारतम्|भारतदेशे]] प्रायः सर्वत्र द्दश्यते । क्रि.पू. ३२६ तमे वर्षे चक्रवर्ती अलेकसाण्डारः यदा आक्रमणाय भारतम् आगतवान तदा सः मयूराणां सौन्दर्यंअसौन्दर्यं द्दष्ट्वा दृष्ट्वा नितरां व्यामुग्धः सन ‘प्रतिगमनसमये केचन मयूराः नेतव्याः ’ इति निर्णीतवान आसीत इति श्रूयते । [[संस्कृतभाषा]]यां मयूरस्य पर्यायपदम् अस्ति वर्ही इति एत्स्य बर्हे नेत्ररुपाः आकाराः बहवः भवान्ति इत्यतः एताद्दशं नाम तस्य । दीर्घः निलः कण्ठः व्यजनसद्दशं पुच्छं, रमणीया शिखा इत्यादिभिः युक्तअः मयूरः पक्षिजातिषु एव सुन्द्दरतमः ।
मयूरस्य पुच्छं दीर्घं भवति । पुच्छी पिञ्छाः भवन्ति बहवः । प्रतिपिञ्छम् ‘चन्द्रकः नामकं नेत्राकारकम् अर्धचन्द्राकारकं वा चिह्नं भवति । यदा सः पुच्छं प्रसारयति तदा सहस्त्रनेत्र् युक्ताताभ्रमः जायते [प्रतिवर्षं मयू?रस्यमयूरस्य पुच्छस्य पिञ्छाः पतिन्तिपतन्ति , नूतनाः उअत्पद्यन्तेउत्पद्यन्ते।तन्। तान् सङ्गृह्य रमणीयानि व्यजनानि निर्मीयन्ते । चक्रवर्तीनाचक्रवर्तिना शाहजहानेन निर्मितं मयूरसिंहासनं तु जागति प्रसिद्धमप्रसिद्धम् । एतस्मिन् मयूरपिञ्छाः योजिताः सन्ति । पर्शियादेशीयः (अद्य तस्य देशस्य नाम इरान् इति ) आज्क्राम्कः नादिरशाहः अमूल्यम एतत् मय्/ऊरसिंहासनंमयूरसिंहासनं स्वस्य देशं पर्ति नीतवान् । भगवान् श्रीकृष्णःश्री[[कृष्णः]] स्वस्य शिखायां मयूरपिञ्छं धरति । भगवतः शिवस्य पुत्रस्य कार्तिकेयस्य वाहनम् अपि मयूरः एव ।
संस्कृतभाषायां मयूरस्य पर्यायपदम् अस्ति वर्ही इति एत्स्य बर्हे नेत्ररुपाः आकाराः बहवः भवान्ति इत्यतः एताद्दशं नाम तस्य । दीर्घः निलः कण्ठः व्यजनसद्दशं पुच्छं, रमणीया शिखा इत्यादिभिः युक्तअः मयूरः पक्षिजातिषु एव सुन्द्दरतमः ।
 
मयूरस्य पुच्छं दीर्घं भवति । पुच्छी पिञ्छाः भवन्ति बहवः । प्रतिपिञ्छम् ‘चन्द्रकः नामकं नेत्राकारकम् अर्धचन्द्राकारकं वा चिह्नं भवति । यदा सः पुच्छं प्रसारयति तदा सहस्त्रनेत्र् युक्ताताभ्रमः जायते [प्रतिवर्षं मयू?रस्य पुच्छस्य पिञ्छाः पतिन्ति, नूतनाः उअत्पद्यन्ते च ।तन् सङ्गृह्य रमणीयानि व्यजनानि निर्मीयन्ते । चक्रवर्तीना शाहजहानेन निर्मितं मयूरसिंहासनं तु जागति प्रसिद्धम । एतस्मिन् मयूरपिञ्छाः योजिताः सन्ति । पर्शियादेशीयः (अद्य तस्य देशस्य नाम इरान् इति ) आज्क्राम्कः नादिरशाहः अमूल्यम एतत् मय्/ऊरसिंहासनं स्वस्य देशं पर्ति नीतवान् । भगवान् श्रीकृष्णः स्वस्य शिखायां मयूरपिञ्छं धरति । भगवतः शिवस्य पुत्रस्य कार्तिकेयस्य वाहनम् अपि मयूरः एव ।
{{Listen
|filename = Pavo cristatus (call).ogg
|title = भारतीयस्य मूयूरस्य केका (स्वरः)
}}
 
==बाह्यसम्पर्कतन्तवः==
[http://scientistkinjalk.blogspot.com/2012/02/blog-post_5462.html मयूरः(मोर)]
"https://sa.wikipedia.org/wiki/मयूरः" इत्यस्माद् प्रतिप्राप्तम्