"महर्षि महेश योगी" इत्यस्य संस्करणे भेदः

(लघु) Bot: Migrating 30 interwiki links, now provided by Wikidata on d:q244968 (translate me)
No edit summary
पङ्क्तिः १९:
[[File:Maharishi 5 jan 2008.JPG|right|thumb|250px|महर्षि महेश योगी, २००५ जनवरी १२]]
==मरणम्==
२००८ तमे वर्षे जनवरिमासस्य १२ दिनाङ्के महर्षि अवदत् - 'गुरुदेवस्य चरणसन्निधौ मम कर्तव्यं समर्पयामि । अस्मिन् जगति शान्तिः, सुखम्, समृद्धिः, दुःखात् स्वातन्त्र्यं च भवतु इति आशासे' इति अवदत् । मरणात् एकस्पाहपूर्वंएकसप्ताहात् पूर्वं महर्षिः अवदत् - 'भावातीतध्यानान्दोलनस्य नायकत्वात् निर्गत्य मौनम् आश्रयामि' इति । फेब्रवरिमासस्य ५ दिनाङ्के सः निद्रायामेव शान्त्या मरणं प्राप्नोत् नेदर्लेण्ड्देशस्य स्वगृहे । तस्य अन्तिमसंस्कारः भारतस्य अलहाबादाश्रमे कृतम् । अस्थिविसर्जनं गङ्गा-यमुनान्द्योःयमुनानद्योः कृतम् ।
 
== बाह्यशृङ्खला==
"https://sa.wikipedia.org/wiki/महर्षि_महेश_योगी" इत्यस्माद् प्रतिप्राप्तम्