"फलम्" इत्यस्य संस्करणे भेदः

(लघु) Robot: Removing zh,pl,bs,ang,es,oc,hu,sw,sq,am,ga,nl,ar,pt,eo,yi,su,nrm,sr,ckb,fi,uk,be-x-old,gan,sco,hr,az,lmo,nap,an,da,map-bms,udm,be,he,it,ay,ml,ja,vi,zh-yue,hsb,ht,gn,tg,ku,sk,fj,th,no,ca,la,cy,bat-smg,cs,mr,bg,te,arc,ur,bo,jv,qu,gd,ta,ms,et,...
No edit summary
पङ्क्तिः १:
[[चित्रम्:Fruit bowl.jpg|thumb|200px|right|फलानि]]
सस्यसाम्राज्यस्य निषेचितं परिवर्तितं परिपक्वं च अण्डाशयं फलम् इति कथ्यते । फपस्यफलस्य निर्माणं तु पुष्पेण भवति । पुष्पस्य स्त्रीजननकोषः अण्डाशयः निषेचनस्य प्रक्रियया रूपान्तरितं भूत्वा फलस्य निर्माणं करोति । पुष्पीयाः पादपाः फलानां माध्यमेनैव स्वबीजानां प्रसारं कुर्वन्ति । यतः सर्वाणि बीजानि फलेभ्यः एव मिलन्ति । काचित् एका परिभाषा वृक्षाणां पुष्पाणीपुष्पाणि फलानि च परिचाययितुं न शक्नोति ।
 
 
पङ्क्तिः ७:
[[वर्गः:फलानि]]
 
 
[[en:Fruit]]
[[fr:Fruit]]
[[iu:ᒪᒪᖅᑐᖅ, ᓰᕐᓇᖅᑐᖅ ᐱᕈᖅᑐᖅ/mamaqtuq, siirnaqtuq piruqtuq]]
"https://sa.wikipedia.org/wiki/फलम्" इत्यस्माद् प्रतिप्राप्तम्