"सङ्गीतम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ५:
 
== इतिहासः ==
 
{{main|सङ्गीतस्य इतिहासः}}
मानवः युद्धेषु उत्सवेषु प्रार्थनावसरे , भजनसमये च गानवादसस्य उपयोगं कुर्वन् आगतः । अस्मिन् प्रपञ्चे सर्वजनाङ्गेषु यस्य कस्यचिदपि वाद्योपकरणस्य उपयोगः प्रचलन् अस्ति । यथा वंशीत्यादीनि सुशिरवाद्यानि , कानिचन तन्त्रीवाद्यानि , कानिचन चर्मवाद्यानि , अथवा घनवाद्यानि च । [[भारतमुनिः|भरतमुनेः]] पूर्वं [[भारतम्|भारते]] गानस्य गीतम् इति वदन्ति स्म । वाद्यैः सह साहित्यं न भवति स्म दाड् दिडदिड इत्यादीनि शुष्कपदानि एव उपयोजनयन्ति स्म । अस्य निर्गीतं अथवा बहिर्गीतं वेति वदन्ति स्म । गीतं वाद्यं तथा नृत्यं त्रयं सङ्गतमुच्यते । इति उक्त्यनुगुणं कालक्रमेण गीतं वाद्यं नृत्यम् इत्यादीनां समतोलितं मिश्रणं सङ्गीतम् इति अवदन् । [[भारतम्|भारतात्]] बहिः अन्यदेशेषु केवलं गीतवाद्ये सङ्गीतम् इति वदन्ति । तत्रं नृत्यं काचित् भिन्ना कला । [[भारतम्|भारते]] नृत्यं सङ्गीते एव अन्तर्नीतं यतः नृत्येन सह गीतं वद्यं च भवतः एव । स्वरः लयः च गीतन सह सम्मिलन्ति एव । किन्तु नृत्येन सह केवलं लयः एव भवति न तु स्वरः । अतः अत्र सङ्गीतं नाम गीतस्य वाद्यस्य च चिन्तनं क्रियते ।
 
"https://sa.wikipedia.org/wiki/सङ्गीतम्" इत्यस्माद् प्रतिप्राप्तम्