"बळ्ळारीमण्डलम्" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः ६३:
 
[[File:Karnataka-districts-Bellary.png|thumb|कर्णाटके बळ्ळारीमण्डलम्]]
बळ्ळारीमण्डलं [[कर्णाटक]]राज्यस्य उत्तरभागे विद्यमानं प्रमुखं मण्डलम् । मण्डलकेन्द्रमपि बळ्ळारी एव । क्रिस्ताब्दे [[१९५३]] तमे वर्षे बळ्ळारीमण्डलं कर्णाटकराज्ये[[कर्णाटक]]राज्ये विलीनम् अभवत् । पूर्वं हैदराबाद्संस्थानस्य[[हैदराबाद्|हैदराबाद्सं]]स्थानस्य भागः आसीत्।आसीत् ।
 
==विस्तीर्णता==
*८४१९ च.कि.मी मिता।
 
==इतिहासः==
[[विजयनगरसाम्रज्य]]स्य कारणेन बळ्ळारीमण्डलस्य प्राधान्यता आगता।ततःपूर्वम्आगता । ततःपूर्वम् अस्मिन् मण्डले [[शातवाहनाः।शातवाहनैःशातवाहनाः|शातवाहनैः]] [[कल्याणीचालुक्याः।कल्याणीचालुक्यैःकल्याणीचालुक्याः|कल्याणीचालुक्यैः]] [[बनवासीकदम्बाः।बनवासीकदम्बैःबनवासीकदम्बाः|बनवासीकदम्बैः]], [[सेवुणाः।सेवुणैःसेवुणाः|सेवुणैः]] [[होय्सलाः।होय्सलैःहोय्सलाः|होय्सलैः]] च क्रमशः शासनम् कृतम् । एतन्मण्डलं ब्रिटिश् जनानां प्रशासनकाले मद्रास् प्रान्ते अन्तर्गतम् असीत् । स्वातन्त्र्योत्तरं क्रि.श. [[१९५२]] तमे वर्षे मैसूरुराज्ये[[मैसूरु]]राज्ये योजितम् ।
 
==स्थानम्==
कर्णाटकस्य[[कर्णाटक]]स्य पूर्वस्यां दिशि बळ्ळारीमण्डलं वर्तते । अस्य मण्डलस्य उत्तरदिशि [[रायचूरुमण्डलम्|रायचूरु]]-[[कोप्पळमण्डलम् |कोप्पलमण्डले]], पश्चिमदिशि [[हावेरीमण्डलम्|हावेरी]]-[[गदगमण्डलम्|गदगमण्डले]], दक्षिणदिशि [[दावणगेरेमण्डलम्|दावणगेरे]]- [[चित्रदुर्गमण्डलम्|चित्रदुर्गमण्डले]], पूर्वदिशि [[आन्ध्रप्रदेशराज्यम्|आन्ध्रप्रदेशः]] च अस्ति ।
 
==भौगोलिकता==
पङ्क्तिः ८२:
 
==दर्शानीयानि स्थानानि==
हम्पी (विजयविठ्ठलमन्दिरं , [[विजयनगरसाम्राज्यम्|विजयनगरसाम्राज्यस्य]] अवशेषानि), होसपेटे [[तुङ्गभद्राजलबन्धः]], बोम्मनघट्टस्य श्रीहुलिकुण्टेरायमन्दिरं च प्रमुखानि भवन्ति ।
 
===१)पम्पाक्षेत्रम् ([[हम्पी]]) ===
होसपेटे (०८३९४) [[विजयनगरसाम्राज्यम्|विजयनगरसाम्राज्यस्य]] राजधानी । ज्ञानस्य पीठं , सांस्कृतिकस्थानं धार्मिकं च क्षेत्रम् । पम्पाक्षेत्रम् आधुनिककाले [[हम्पी]] इति प्रसिद्धम् अस्ति । दक्षिणकाशी इति च गौरवेण जनाः कथयन्ति । श्रीकृष्णदेवरायादीनां विजयनगरराजानां प्रशासनं वैभवोपेतम् आसीत् । श्री [[विद्यारण्यः।विद्यारण्येन]] स्थापितं [[विजयनगरसाम्राज्यम्|विजयनगरसाम्राज्यं]] कर्णाटके साहित्यिकधार्मिकप्रशासनिकदृष्टया च अत्यन्तम् उत्तमम् आसीत् । पापपरिहारकं तीर्थक्षेत्रमिति च यात्रिकानाम् आकर्षणीयम् एतत् स्थानं [[तुङ्गभद्रा]]नदीतीरे अस्ति
श्री [[विद्यारण्यः।विद्यारण्येन]] स्थापितं विजयनगरसाम्राज्यं कर्णाटके साहित्यिकधार्मिकप्रशासनिकदृष्टया च अत्यन्तम् उत्तमम् आसीत्। पापपरिहारकं तीर्थक्षेत्रमिति च यात्रिकानाम् आकर्षणीयम् एतत् स्थानं [[तुङ्गभद्रा]]नदीतीरे अस्ति ।
 
श्री[[विरूपाक्षदेवालयः]] अधुना प्रमुखम् आकर्षणकेन्द्रम् अस्ति । हम्पी क्षेत्रं चतुर्दशं कि.मीटर् विस्तीर्णे व्याप्तं प्राचीनमन्दिरैः स्मारकैः कलाकृतिभिः च विशिष्टम् अस्ति । श्रीविरूपाक्षम् पम्पापतिः इति च कथयन्ति । देवालयस्य मुख्यद्वारे गोपुरम् अस्ति । १७० पादपरिमितोन्नतं गोपुरम् कलायुक्तं वैशिष्ट्यपूर्णं च अस्ति ।
 
पूर्वं धार्मिकाध्यात्मिकविषये अत्र [[व्यासरायः।व्यासरायस्वामिनः]] [[व्यासकूटः]], पुरन्दरकनकदासादिदासवरेण्यैः[[पुरन्दरदासः|पुरन्दर]][[कनकदासः|कनकदासा]]दिदासवरेण्यैः युक्तः [[दासकूटः]] च आस्ताम् । श्रीव्यासरायस्वामी धार्मिकक्षेत्रे अत्युत्तमं कार्यं कृतवान् । आधुनिककालेऽपि प्रतिदिनम् अत्र सहस्रशः जनाः देशीयाः विदेशीयाः च दर्शनार्थम् आगच्छन्ति।आगच्छन्ति ।
देवालयस्य आवरणे पम्पाम्बिकामन्दिरम् अस्ति पार्श्वे सरः रमणीयम् अस्ति । विरूपाक्षमन्दिरे एकत्र प्राकारे गोपुरस्य छाया विपरीता दृश्यते एषः विषयः विस्मयजनकः अस्ति ।
इदानीं हम्पीनगरे[[हम्पी]]नगरे यात्रिकानां दर्शनप्रसङ्गे प्राचीनवैभवदर्शनं स्मरणं च भवति । अनेके स्मारकाः विविधानि मूर्तिरहितमन्दिराणि शिल्पकलावैभवं प्रदर्शयन्ति । प्रमुखतया [[विजयविट्टलमन्दिरम्।विजयविट्टलमन्दिरं]] हजारराममन्दिरं यन्त्रोध्दारकः, प्राणदेवः, उग्रनरसिंहः वीरभद्रः सर्षपगणपतिः च दर्शनीयानि सन्ति ।
 
कमलमहल्, चक्रतीर्थं, राज्ञीनां स्नानगृहं महानवमीदिब्ब, पुरन्दरमण्डपः, गजशाला, तुलाभारमण्डपम् इत्यादिषु सर्वेषु स्थलेषु कलाचातुर्थं पश्यामः । हम्पीक्षेत्रं सर्वत्र शिल्पकलावैभवं प्रदर्शयति । विजयविट्टलमन्दिरे मूर्तिः नास्ति । अनेकस्थम्भैः निर्मितं शिलामन्दिरम् एतत् । अत्र स्थम्भेषु स्थितासु शिलासु ताडनेन सङ्गीतस्वरः निर्गच्छति । एषः अतीव आकर्षकः विषयः अस्ति । उन्नते पीठाकारके स्थले मन्दिरम् अस्ति । विजयविट्टलमन्दिरस्य पुरतः विद्यमानः शिलारथः (कल्लिन रथ) अतिप्रसिद्धः अस्ति । पार्श्वे इतरमण्डपानि सन्ति । विस्तरे प्रदेशे निर्मितम् एतत् [[तुङ्ग्भद्रा]]नदीतीरे सुन्दरप्राङ्गणे अस्ति । तुङ्गभद्रानदीतीरे पुरन्दरमण्डपम् आकर्षकम् अस्ति । तुङ्गभद्रानदीस्नानं च अत्र सुलभम् अस्ति । बहुषु प्रदेशेषु भग्नशिलाकलाकृतयः दर्शनगोचराः भवन्ति इति यात्रिकानां दुःखकारणम् अस्ति ।
====मार्गः-====
विजयविट्टलमन्दिरे मूर्तिः नास्ति । अनेकस्थम्भैः निर्मितं शिलामन्दिरम् एतत् । अत्र स्थम्भेषु स्थितासु शिलासु ताडनेन सङ्गीतस्वरः निर्गच्छति । एषः अतीव आकर्षकः विषयः अस्ति । उन्नते पीठाकारके स्थले मन्दिरम् अस्ति ।
 
विजयविट्टलमन्दिरस्य पुरतः विद्यमानः शिलारथः (कल्लिन रथ) अतिप्रसिद्धः अस्ति । पार्श्वे इतरमण्डपानि सन्ति । विस्तरे प्रदेशे निर्मितम् एतत् [[तुङ्ग्भद्रा]]नदीतीरे सुन्दरप्राङ्गणे अस्ति ।
तुङ्गभद्रानदीतीरे पुरन्दरमण्डपम् आकर्षकम् अस्ति । तुङ्गभद्रानदीस्नानं च अत्र सुलभम् अस्ति । बहुषु प्रदेशेषु भग्नशिलाकलाकृतयः दर्शनगोचराः भवन्ति इति यात्रिकानां दुःखकारणम् अस्ति ।
मार्गः-
*समीपस्थं विमाननिस्थानम्- बेङ्गळूरु।
* हुब्बळ्ळी-गुन्तकल् रेलमार्गे होसपेटे निस्थानतः २० कि.मी वाहनमार्गः
Line १०६ ⟶ १०१:
 
===२) चक्रतीर्थम्===
विजयपुरम् इति ख्याते हम्पीप्रदेशे[[हम्पी]]प्रदेशे [[तुङ्गभद्रा]]नदीतीरे एतदस्ति । तुङ्गभद्रा पूर्वाभिमुखी सदा जलयुक्ता अस्ति । स्वल्पदूरे उत्तराभिमुखी भविष्यति । अत्र चक्रमिव जलं वृत्ताकारेण प्रवहति । अस्य तीर्थस्थानस्य ‘चक्रतीर्थमिति नाम । वामपार्श्वे गुहान्तर्गतं प्राणदेवमन्दिरम् अस्ति । अस्य यन्त्रोध्दारकप्राणदेवः इति नाम । प्राणदेवः पद्मासने उपविष्टः ध्यानमग्नः इवास्ति । परितः पद्मदलानि चित्रितानि सन्ति । श्री[[व्यासरायः]] अत्रैव सिध्यर्थं त्रिकोटिजपानि समर्पितवान् । अतः अत्र आगमनेन दर्शनेन च भूतपिशाचबाधानिवारणं भवति इति श्री [[विजयदासः।विजयदासस्य]] वचनमस्ति । [[श्रीकृष्णदेवरायः]] कुहुरोगपरिहारानन्तरम् अत्र चक्रतीर्थस्य पुरतः मण्डपं निर्मितवान् । एष एव पुरन्दरमण्डपः इति ख्यातः अस्ति । चक्रतीर्थस्य समीपे [[नरहरितीर्थः।नरहरितीर्थस्य]] बृन्दावनम् (१३३३) अस्ति
 
वामपार्श्वे गुहान्तर्गतं प्राणदेवमन्दिरम् अस्ति । अस्य यन्त्रोध्दारकप्राणदेवः इति नाम । प्राणदेवः पद्मासने उपविष्टः ध्यानमग्नः इवास्ति । परितः पद्मदलानि चित्रितानि सन्ति । श्री[[व्यासरायः]] अत्रैव सिध्यर्थं त्रिकोटिजपानि समर्पितवान् । अतः अत्र आगमनेन दर्शनेन च भूतपिशाचबाधानिवारणं भवति इति श्री [[विजयदासः।विजयदासस्य]] वचनमस्ति ।
[[श्रीकृष्णदेवरायः]] कुहुरोगपरिहारानन्तरम् अत्र चक्रतीर्थस्य पुरतः मण्डपं निर्मितवान् । एष एव पुरन्दरमण्डपः इति ख्यातः अस्ति । चक्रतीर्थस्य समीपे [[नरहरितीर्थः।नरहरितीर्थस्य]] बृन्दावनम् (१३३३) अस्ति ।
 
==बाह्यसम्पर्कतन्तुः==
"https://sa.wikipedia.org/wiki/बळ्ळारीमण्डलम्" इत्यस्माद् प्रतिप्राप्तम्