"बळ्ळारीमण्डलम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ६३:
 
[[File:Karnataka-districts-Bellary.png|thumb|कर्णाटके बळ्ळारीमण्डलम्]]
'''बळ्ळारीमण्डलं''' (Bellary) [[कर्णाटक]]राज्यस्य उत्तरभागे विद्यमानं प्रमुखं मण्डलम् । मण्डलकेन्द्रमपि बळ्ळारी एव । क्रिस्ताब्दे [[१९५३]] तमे वर्षे बळ्ळारीमण्डलं [[कर्णाटक]]राज्ये विलीनम् अभवत् । पूर्वं [[हैदराबाद्|हैदराबाद्सं]]स्थानस्य भागः आसीत् ।
 
==विस्तीर्णता==
पङ्क्तिः ७५:
 
==भौगोलिकता==
अत्र वर्षे ६३.९ से.मी. वृष्टिः भवति । अयसः ताम्रस्य पुष्पञ्जनस्य च खनयः अत्र सन्ति । किन्तु, कृषिः एव तेषां प्रधाना वृत्तिः । कृष्यर्थं जलव्यवस्था तुङ्गभद्रा जलबन्धात् सम्भवति । अत्र प्रवर्धमानानि प्रधानसस्यानि कार्पासः, गोधूमः, व्रीहिः, कलायः, सूर्यकान्तिः च
 
==उपमण्डलानि==
[[बळ्ळारी]] , [[हूविनहडगली]] , [[हगरीबोम्मनळ्ळि]] , [[कूड्लगी]] , [[शिरगुप्प]] , [[होसपेटे]], [[सन्डूरु, इति सप्त उपमण्डलानि अस्मिन् मण्डले सन्ति ।
न्तु कृषिः एव तेषां प्रधाना वृत्तिः । कृष्यर्थं जलव्यवस्था तुङ्गभद्रा जलबन्धात् सम्भवति । अत्र प्रवर्धमानानि प्रधानसस्यानि कार्पासः, गोधूमः, व्रीहिः, कलायः, सूर्यकान्तिः च ।
 
==दर्शानीयानि स्थानानि==
Line ९३ ⟶ ९२:
इदानीं [[हम्पी]]नगरे यात्रिकानां दर्शनप्रसङ्गे प्राचीनवैभवदर्शनं स्मरणं च भवति । अनेके स्मारकाः विविधानि मूर्तिरहितमन्दिराणि शिल्पकलावैभवं प्रदर्शयन्ति । प्रमुखतया [[विजयविट्टलमन्दिरम्।विजयविट्टलमन्दिरं]] हजारराममन्दिरं यन्त्रोध्दारकः, प्राणदेवः, उग्रनरसिंहः वीरभद्रः सर्षपगणपतिः च दर्शनीयानि सन्ति ।
 
कमलमहल्, चक्रतीर्थं, राज्ञीनां स्नानगृहं महानवमीदिब्ब, पुरन्दरमण्डपः, गजशाला, तुलाभारमण्डपम् इत्यादिषु सर्वेषु स्थलेषु कलाचातुर्थं पश्यामः । हम्पीक्षेत्रं[[हम्पी]]क्षेत्रं सर्वत्र शिल्पकलावैभवं प्रदर्शयति । विजयविट्टलमन्दिरे मूर्तिः नास्ति । अनेकस्थम्भैः निर्मितं शिलामन्दिरम् एतत् । अत्र स्थम्भेषु स्थितासु शिलासु ताडनेन [[सङ्गीतम्|सङ्गीतस्वरः]] निर्गच्छति । एषः अतीव आकर्षकः विषयः अस्ति । उन्नते पीठाकारके स्थले मन्दिरम् अस्ति । विजयविट्टलमन्दिरस्य पुरतः विद्यमानः शिलारथः (कल्लिन रथ) अतिप्रसिद्धः अस्ति । पार्श्वे इतरमण्डपानि सन्ति । विस्तरे प्रदेशे निर्मितम् एतत् [[तुङ्ग्भद्रा]]नदीतीरे सुन्दरप्राङ्गणे अस्ति । तुङ्गभद्रानदीतीरे[[तुङ्गभद्रा]]नदीतीरे पुरन्दरमण्डपम् आकर्षकम् अस्ति । तुङ्गभद्रानदीस्नानं च अत्र सुलभम् अस्ति । बहुषु प्रदेशेषु भग्नशिलाकलाकृतयः दर्शनगोचराः भवन्ति इति यात्रिकानां दुःखकारणम् अस्ति ।
 
====मार्गः====
*समीपस्थं विमाननिस्थानम्- बेङ्गळूरु।
पङ्क्तिः १०१:
 
===२) चक्रतीर्थम्===
विजयपुरम् इति ख्याते [[हम्पी]]प्रदेशे [[तुङ्गभद्रा]]नदीतीरे एतदस्ति । [[तुङ्गभद्रा]] पूर्वाभिमुखी सदा जलयुक्ता अस्ति । स्वल्पदूरे उत्तराभिमुखी भविष्यति । अत्र चक्रमिव जलं वृत्ताकारेण प्रवहति । अस्य तीर्थस्थानस्य ‘चक्रतीर्थमिति नाम । वामपार्श्वे गुहान्तर्गतं प्राणदेवमन्दिरम् अस्ति । अस्य यन्त्रोध्दारकप्राणदेवः इति नाम । प्राणदेवः पद्मासने उपविष्टः ध्यानमग्नः इवास्ति । परितः पद्मदलानि चित्रितानि सन्ति । श्री[[व्यासरायः]] अत्रैव सिध्यर्थं त्रिकोटिजपानि समर्पितवान् । अतः अत्र आगमनेन दर्शनेन च भूतपिशाचबाधानिवारणं भवति इति श्री [[विजयदासः।विजयदासस्य]] वचनमस्ति । [[श्रीकृष्णदेवरायः]] कुहुरोगपरिहारानन्तरम् अत्र चक्रतीर्थस्य पुरतः मण्डपं निर्मितवान् । एष एव पुरन्दरमण्डपः इति ख्यातः अस्ति । चक्रतीर्थस्य समीपे [[नरहरितीर्थः।नरहरितीर्थस्य]] बृन्दावनम् (१३३३) अस्ति ।
 
==बाह्यसम्पर्कतन्तुः==
"https://sa.wikipedia.org/wiki/बळ्ळारीमण्डलम्" इत्यस्माद् प्रतिप्राप्तम्