"चिक्कमगळूरुमण्डलम्" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः ६२:
}}
 
'''चिक्कमगळूरुमण्डलं''' (Chikkamagaluru district) [[कर्णाटक]]राज्ये विद्यमानं किञ्चन मण्डलम् । अस्य मण्डलस्य केन्द्रम् अस्ति [[चिक्कमगळूरु]] नगरम् । 'काफी'पेयस्य उगमस्थानमस्ति इदम् । पश्चिमघट्टे अन्तर्भूताः चिक्कमगळूरस्थाः पर्वताः एव [[तुङ्गा]]नद्याः [[भद्रा]]नद्याः उगमस्थानायन्ते । कर्णाटकस्य अत्युन्नतगिरिः मुळ्ळय्यनगिरिः अस्मिन् मण्डले एव विद्यते । केम्मण्णुगुण्डि, कुद्रेमुख पर्वतप्रदेशाः, माणिक्यधारा, हेब्बे, कळ्ळतिगिरि जलपाताः, [[शृङ्गेरी]] , [[होरनाडु]] इत्यादीनि पुण्यक्षेत्राणि च अस्मिन् मण्डले एव सन्ति । अमृतपुरस्य होय्सळदेवालयः अत्रत्यं सम्पद्भरितम् इतिहासं प्रकाशयति । अरण्यजीवनस्य दिदृक्षवः अत्रत्यं कुदुरेमुखराष्ट्रियोद्यानं, भद्रा-अरण्यसंरक्षणकेन्द्रं च द्रष्टुम् अर्हन्ति ।
 
'''चिक्कमगळूरुमण्डलं''' (Chamarajanagar district) [[कर्णाटक]]राज्ये विद्यमानं किञ्चन मण्डलम् । अस्य मण्डलस्य केन्द्रम् अस्ति [[चिक्कमगळूरु]] नगरम् । अस्मिन् मण्डले [[शृङ्गेरी]] , [[होरनाडु]] इत्यादीनि पुण्यक्षेत्राणि सन्ति ।
 
 
"https://sa.wikipedia.org/wiki/चिक्कमगळूरुमण्डलम्" इत्यस्माद् प्रतिप्राप्तम्