"विद्युदणुः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
[[File:Proton2electrontrapped.gif|thumb|150px]]
'''विद्युदणुः''' (Electron) नाम ऋणात्मकशक्तिधारकाः कणाः भवन्ति । [[परमाणुः]] इत्यत्रइत्यस्मिन् प्राधान्येन [[प्रोटान्]] , [[न्यूट्रान्]] विद्युदणु इति अंशत्रयं भवति । एतेषां घटकानां [[द्रव्यराशिः]] प्रोटान् अपेक्षया बहु न्यूनम् । एतस्य घटकस्य चार्ज् अर्थात् आकर्षणशक्तिविषये बहुवारं संशोधनं प्रवृत्तम् । तत्र क्रि.श [[१८३८]]तमे वर्षे संशोधनसंशोधनम् आरब्धं क्वाण्टम् सिद्धान्तानुसारम् । क्रि.श। [[१८७४]] तमे वर्षे ऐरिश् विज्ञानी "[[जार्ज् जोन्स्टन् स्टोने"]] तस्य विशेषाध्ययनंविशेषाध्ययनम् करोतिअकरोत् पुनः च क्रि.श [[१८९४]]तमे वर्षे युगाब्दे विद्युदणु इति अस्य नाम ददातिनिर्दिष्टम्"[[जे. जे. थाम्सन्"]] इति विज्ञानी प्रथमवारंप्रथमवारम् एतेषां घटकानां संशोधनपुरस्सरम् आविष्कारम् अकरोत् । विद्युदणु विद्युदणुविद्युदणूनां सहयोगकारणाद् एव रासायनिकक्रियाः , रासायनिकबन्धनानि सम्भवन्ति । एते घटकाः प्रामुख्येन विद्युत्शक्तिःविद्युच्छक्तिः (electricity), कान्तशक्तिः (magnetism), औष्ण्यसंवहनम् (thermal conductivity) इत्यादिषु पात्रं निर्वहन्ति ।
[[File:Electron distance.svg|thumb|left|180px|विद्युदणुविद्युदणोः अन्तरम्]]
तत्र शताधिकाः उपघटकाः सन्ति एकस्मिन् परमाणौ । एवं विद्युदणु घटकाःविद्युदणुघटकाः तु लेप्टान् घटकानां समुदाये अन्तर्भवन्ति । पत्येकः vअंशः ऋणात्मकशक्तिं धरन् विद्युदयस्कान्तीयः (electromagnetic) पुनः च न्यूनशक्तिसमन्वयेषु (weak interaction) भागं गृण्हन्ति ।
 
==रासायनिकप्रक्रियाः ==
[[File:Hydrogen Density Plots.png|thumb|Hydrogen Density Plots]]
सर्वस्य अपि परमाणोः अन्तिमस्तरे विद्यमानाः विद्युदणुविद्युदणोः अंशाः एव सर्वविधरासायनिकप्रक्रियायां भागं गृह्णन्ति । यस्मिन् परमाणौ अन्तिमस्तरे अधिक-विद्युदणु-अंशाः भवन्ति सः परमाणुः स्थिरः भवति अपि च यस्य न्यूनाः अंशाः भवन्ति सः अधिकक्रियाशीलः भवति इति विज्ञेयम् । परमाणोः विद्युदणु-अंशानां गणनानुगुण्येन एव periodic table निर्मितं वर्तते ।
[[File:HydrogenLineParallel.svg|left|thumb|HydrogenLineParallel]]
 
==मापनम् (Measurement):==
विद्युदणु-शक्तिं (charge) साक्षात् मापितुंमापयितुं वर्तते एलेक्ट्रोमीटर् इति यन्त्रम् । परन्तु विद्युदणु-प्रवाहं (current) परिमापितुंपरिमापयितुं विद्यते गाल्वोनोमीटर् । पूर्वकाले तु एतेषां कणानां मापनं नाम बहु कष्टकरं कार्यमासीत् । इदानीं तु सामान्यप्रयोगशालायामपि मापनं कर्तुं शक्नोतिशक्यते
 
==विद्युदणु-दर्शनम् :==
प्रयोगशालायाः परिमितौ 'कणदर्शिका' (particle detector) इतिइत्यनेन यन्त्रेण पत्येकमपिपत्येकस्य विद्युदणुअपि विद्युदणोः अंशं ज्ञातुं शक्नुमः । तद्द्वारा तस्य शक्तिः (charge), spin, charge इत्यादिकं गोचरं भवति पप्रथमचलत्चित्रं तु स्वीकृतम् विद्युदणु-अंशस्य कान्तीयचलनस्य प्रथमचलच्चित्रं तु स्वीकृतं स्वीडन्-देशस्य लण्ड् विश्वविद्यालयेन फेब्रवतिफेब्रवरिमासस्य [[२००८]] तमे वर्षे ।
 
[[वर्गः:विज्ञानम्]]
"https://sa.wikipedia.org/wiki/विद्युदणुः" इत्यस्माद् प्रतिप्राप्तम्