"विद्युदणुः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २:
'''विद्युदणुः''' (Electron) नाम ऋणात्मकशक्तिधारकाः कणाः भवन्ति । [[परमाणुः]] इत्यस्मिन् प्राधान्येन [[प्रोटान्]] , [[न्यूट्रान्]] विद्युदणु इति अंशत्रयं भवति । एतेषां घटकानां [[द्रव्यराशिः]] प्रोटान् अपेक्षया बहु न्यूनम् । एतस्य घटकस्य चार्ज् अर्थात् आकर्षणशक्तिविषये बहुवारं संशोधनं प्रवृत्तम् । तत्र क्रि.श [[१८३८]]तमे वर्षे संशोधनम् आरब्धं क्वाण्टम् सिद्धान्तानुसारम् । क्रि.श। [[१८७४]] तमे वर्षे ऐरिश् विज्ञानी [[जार्ज् जोन्स्टन् स्टोने]] तस्य विशेषाध्ययनम् अकरोत् । क्रि.श [[१८९४]]तमे वर्षे युगाब्दे विद्युदणु इति अस्य नाम निर्दिष्टम् । [[जे. जे. थाम्सन्]] इति विज्ञानी प्रथमवारम् एतेषां घटकानां संशोधनपुरस्सरम् आविष्कारम् अकरोत् । विद्युदणूनां सहयोगकारणाद् एव रासायनिकक्रियाः, रासायनिकबन्धनानि सम्भवन्ति । एते घटकाः प्रामुख्येन विद्युच्छक्तिः (electricity), कान्तशक्तिः (magnetism), औष्ण्यसंवहनम् (thermal conductivity) इत्यादिषु पात्रं निर्वहन्ति ।
[[File:Electron distance.svg|thumb|left|180px|विद्युदणोः अन्तरम्]]
शताधिकाः उपघटकाः सन्ति एकस्मिन् परमाणौ । एवं विद्युदणुघटकाः तु लेप्टान् घटकानां समुदाये अन्तर्भवन्ति । पत्येकःपत्येकं vअंशःविद्युदणुः ऋणात्मकशक्तिं धरन् विद्युदयस्कान्तीयःविद्युदयस्कान्तीयेषु (electromagnetic) पुनः च न्यूनशक्तिसमन्वयेषु (weak interaction) भागं गृण्हन्ति ।
 
==रासायनिकप्रक्रियाः ==
[[File:Hydrogen Density Plots.png|thumb|Hydrogenजलजनकस्य Density Plotsघनतास्थानानि]]
सर्वस्य अपि परमाणोः अन्तिमस्तरे विद्यमानाः विद्युदणोः अंशाः एव सर्वविधरासायनिकप्रक्रियायां भागं गृह्णन्ति । यस्मिन् परमाणौ अन्तिमस्तरे अधिक-विद्युदणु-अंशाः भवन्ति सः परमाणुः स्थिरः भवति अपि च यस्य न्यूनाः अंशाः भवन्ति सः अधिकक्रियाशीलः भवति इति विज्ञेयम् । परमाणोः विद्युदणु-अंशानां गणनानुगुण्येन एव periodic table निर्मितं वर्तते ।
[[File:HydrogenLineParallel.svg|left|thumb|HydrogenLineParallelजलजनकसमरेखाः]]
 
==मापनम् (Measurement):==
"https://sa.wikipedia.org/wiki/विद्युदणुः" इत्यस्माद् प्रतिप्राप्तम्