"द्राक्षाफलम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २:
[[चित्रम्:Wine grapes03.jpg|thumb|right|100px|नीललोहितवर्णीयं द्राक्षाफलम्]]
 
एतत् '''द्राक्षाफलम्''' (Grape) [[भारतम्|भारते]] वर्धमानः फलविशेषः । इयं [[द्राक्षा]] अपि सस्यजन्यः आहारपदार्थः । एषा द्राक्षा आङ्ग्लभाषायां Grapes इति उच्यते । एषा द्राक्षा न केवलं [[भारतम्|भारते]] अपि तु जगतः सर्वेषु देशेषु उपयुज्यते । “तापसप्रिया”'तापसप्रिया' इत्येतत् द्राक्षायाः अपरं नाम । एषा द्राक्षा मुख्यतया द्विधा विभज्यते । '''शुष्का द्राक्षा , अशुष्का द्राक्षा''' च इति । अशुष्का द्राक्षा (द्राक्षाफलम्) वर्णानुगुणं पुनः द्विधा विभज्यते – '''हरितवर्णीया, नीललोहितवर्णीया''' च इति । अत्र उच्यमाना द्राक्षा तु अशुष्का द्राक्षा एव ।
[[चित्रम्:Grape Vineyard.jpg|thumb|200px|right|द्राक्षालता]]
 
===[[आयुर्वेदः|आयुर्वेदस्य]] अनुसारम् अस्याः द्राक्षायाः स्वभावः===
एतत् द्राक्षाफलं मधुररसयुक्तम् । द्राक्षाफलम्कदाचित् आम्लयुक्तमधुरं भवति । एतत् द्राक्षाफलंइदं शीतवीर्यम् अपि ।
[[चित्रम्:Tempranillowine.jpg|thumb|200px|right|द्राक्षासवः]]
:'''“द्राक्षातिमधुराम्लाद्राक्षातिमधुराम्ला च शीता पित्तार्ति दाहजित् ।'''
:'''मूत्रदोषहरा रुच्या वृष्या सन्तर्पणी पणरा ॥“''' (राजकोषे आम्रादिवर्गः)
[[चित्रम्:TenderGrapes.JPG|thumb|left|200px|लतायां हरिद्वर्णीयं द्राक्षाफलम्]]
[[चित्रम्:ConcordGrapes.jpg|thumb|200px|right|लतायां विद्यमानानि नीललोहितवर्णस्य द्राक्षाफलानि]]
 
:१. एतत् द्राक्षाफलं [[सरीरम्शरीरम्|शरीरे]] विद्यमानं पित्तदोषं निवारयति ।
:२. एतत् द्राक्षाफलं शरीरे विद्यमानां वेदनां, ज्वलनं वा शमयति ।
[[चित्रम्:Raisins 01.jpg|thumb|200px|left|शुष्का द्राक्षा]]
:३. एतत् द्राक्षाफलं मूत्रस्य विसर्जनावसरे जायमानां वेदनां, ज्वलनं चापि निवारयति ।
:४. एतत् द्राक्षाफलं [[मुखम्|मुखे]] रुचिम् उत्पादयति ।
:५. एतत् द्राक्षाफलं पौरुषं वर्धयति । शरीरस्य पुष्टिकारकं च ।
:६. द्राक्षां, [[वामनी|वामनीं]], पिप्पलीं, भू-आमलकं च योजयित्वा निर्मितः घृतपाकः कामलारोगं, पित्तजन्यं ज्वरं च शमयति ।
:७. शुष्कां द्राक्षां जले योजयित्वा संस्थाप्य अनन्तरं तस्मिन् एव [[जलम्|जले]] तां निष्पीड्य सेवनेन रक्तपित्तम् अपगच्छति । एतत् द्राक्षाजलं हृद्रोगम् अपि निवारयति ।
पङ्क्तिः २४:
:९. अपक्वा वा अर्धपक्वा वा द्राक्षा बुभुक्षां वर्धयति । पुरुषेषु वीर्यम् अपि वर्धयति ।
:१०. पक्वा द्राक्षा [[पित्तं]], दाहं (पिपासाम्)) च निवारयति । मधुररुचियुक्ता भवति । शरीरस्य बलं वर्धयति । मलप्रवृत्तिं, मूत्रप्रवृत्तिं च कारयति ।
:११. एषा द्राक्षा मद्यपानेन जातं दोषानुलोमजन्यं मदात्सयं निवारयति ।
:१२. द्राक्षां, [[शर्करा|शर्कराम्]], अळलेकायि इत्याख्यं फलं च समप्रमाणेन योजयित्वा चूर्णीकृत्य सज्जीकृता गुलिका “द्राक्षादिगुटिका”'द्राक्षादिगुटिका' इति उच्यते । तस्याः गुलिकायाः सेवनेन श्रान्तिः, [[कण्ठः|कण्ठ]]वेदना, [[उदरम्|उदर]]ज्वलनं चापि अपगच्छति ।
:१३. द्राक्षाम्, [[आमलकं]], [[खर्जूरम्]], [[मधु]], [[घृतं]], [[दाडिमफलम्|दाडिमं]], [[निम्बूकम्|निम्बूक]]रसं च योजयित्वा सज्जीकृतं द्रवं “पञ्चसारमन्थम्”'पञ्चसारमन्थम्' इति उच्यते । एतत् द्रवम् अग्निमान्द्यरोगिणां परमम् [[औषधम्]] ।
:१४. आसवविधिना निर्मितः “द्राक्षासवः”'द्राक्षासवः' अग्निमान्द्यं, [[नेत्रम्|नेत्रस्य]] सम्बद्धान् रोगान्, [[शिरः|शिरसः]] सम्बद्धान् रोगान् च निवारयति । भोजनस्य अनन्तरं द्राक्षासवः समप्रमाणेन जलेन सह २-४ चमसान् यावत् योजयित्वा पातव्यः । एतत् रसायनम् इव शरीरस्य बलम् अपिबलं वर्धयति ।
:१५. द्राक्षां, पिप्पलीपुष्पम् , अतिमधुरं च योजयित्वा निर्मितं [[यवागूः|यवागूं]], [[तक्रं]] वा रक्तपित्तरोगे सति दातव्यम् ।
:१६. द्राक्षां, पिप्पलीं, शर्करां च योजयित्वा चूर्णीकृत्य सेवनेन [[कासः]] अपगच्छति ।
:१७. पुराणघृतेन सह द्राक्षायाः पेषणं कृत्वा निर्मितः द्राक्षाघृतः कामलारोगं, रक्तहीनतां, प्रमेहं च निवारयति ।
:१८. द्राक्षायाः रसायनं सन्तानकारकम् अपि ।
:१९. द्राक्षा तपस्विषु सत्त्वगुणं वर्धयित्वा, मनसः शान्तिंशान्तिम् करोतिउत्पादयति । अतः एव अस्याः अपरं नाम “तापसप्रिया”'तापसप्रिया' इति ।
 
 
"https://sa.wikipedia.org/wiki/द्राक्षाफलम्" इत्यस्माद् प्रतिप्राप्तम्