"गोकाकजलपातः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
[[चित्रम्ःGokak Falls.jpg|thumb|300px|'''गोकाकजलपातः''' ]]
[[चित्रम्:Gokak Falls.jpg|thumb|300px|'''गोकाकजलपातः''' ]]'''गोकाकजलपातः''' (Gokak Falls) [[कर्णाटक]]राज्ये [[बेळगावीमण्डलम्|बेळगावीमण्डले]] मण्डलकेन्द्रतःविद्यमानः कश्चन जलपातः । बेळगावीमण्डलकेन्द्रतः ७२ कि.मी.दूरे गोकाक् पत्तनमस्ति । ततः ७ कि.मी.दूरे एव [[कर्णाटक]]स्य नयागरा इति कथ्यमाना गोकाक् जलपातःगोकाकजलपातः दृश्यते । तत्र [[घटप्रभा]] नदी १८० मी. गहने कन्दरे पतति । एतस्या:एतस्याः वैशाल्यं १७६ मीटर्मीटर्मितम् । जलपातस्य उच्चघोषः कर्णकुहरं बाधते । एषः जलपातः वर्षाकाले केवलं गर्जति ग्रीष्मकाले क्षीणजलः भवति । अगाधा जलराशिः निसर्गोत्कीर्णात् शिलाकन्दरात् कूर्दति । अस्य जलपातस्य सौन्दर्यम् आस्वादयितुं, ग्रामजनानां सौकर्याय च अत्र १७७ मी. दीर्घः दोलासेतुः निर्मितः । इतः दृष्टुम्वीक्षणाय अधिकं धैर्यम् आवश्यकं भवति यतः नद्यःनद्याः प्रवाहस्य बलाधिक्यात् जलपातः भयानकः अस्ति । नदीजले कुत्रापि स्नानस्य जलखेलनस्य धैर्यं न प्रदर्शनीयं यतः जलप्रवाहस्य वेगः तावान् अस्ति । यः स्पृशति सः निमज्जतिनिमग्नः भवति एव । जूनमासतः अक्टोबरअक्टोबरमासपर्यन्तं पर्यन्तंजलपातस्य जलपातविक्षणार्थंवीक्षणार्थं सुकालः । अधोभागे जलविद्युदुत्पादनस्य केन्द्रम् अस्ति । बहुकालपर्यन्तम् एषः जलपातः अदृष्टः एव आसीत् । कयामल् नाम आङ्गलाधिकारी मृगयार्थंमृगयार्थम् आगतः जलपतनशब्दं श्रुत्वा अत्र अगतवान् । अतीवसुन्दरं जलपातं दृष्ट्वा बहुसन्तुष्टः अभवत् । [[घटप्रभा]]नद्या निसर्ग निर्मितःनिसर्गनिर्मितः जलपातः भारतीयनयागराजलपातः इति ख्यातः अस्ति । १७६ मीटरोन्नतप्रदेशात् १८० पादविस्तृतवक्रप्रदेशतः जलं पतति । त्रिकिलोमीटरतःत्रिकिलोमीटर्दूरतः एव जलपातशब्दश्रवणं भवति । पुरतः यदा [[सूर्यः]] आगच्छति तदा इन्द्रधनुषः निर्माणम् अतीव सुन्दरं भवति । जलधारासु वर्णविन्यासः अपूर्वः भवति । जलं कार्पासः इव अधः पतति । परितः वनप्रदेशः वृक्षाः सुन्दरवातावरणं च आकर्षकाणि सन्ति । वृक्षेषु पक्षिणां कलरवः सदा भवति । अत्रैव समीपे नदीतरणाय कृतः २०१ मीटरदीर्घः तोलनसेतुः अस्ति । क्रिस्ताब्दे [[१८८७]] तमे वर्षे अयोरज्जुभिः निर्मिता इयं सेतुः इदानीमपि कार्यरता अस्ति । वर्षकाले एव जलपातदर्शनं मनोहरम् । प्रतिदिनं जनाः सहस्रशः आगच्छन्ति । जलबन्धकारणात् सर्वदा जलं भवति । तथापि विशेषतः ग्रीष्मकाले जलम् अल्पं पतति ।
 
अस्य जलपातस्य विशेष:विशेषः नाम अत्र प्रस्तरभङ्गेन एतस्य जलपातस्य सृष्टि:सृष्टिः अभवत् । शिला:शिलाः उपरितनेन भारेनभारेण भग्ना:भग्नाः भूत्वा ताः द्विधा विभक्ताः भवन्ति । एक:एकः भाग:भागः अध:अधः अपसरति । नद्या:नद्याः जलंजलम् उपरिष्टात् अध:अधः अपसृतं भागं प्रति कूर्दति इति कारणेन अत्र जलपात:जलपातः रचित:रचितः अस्ति । अत:अतः एतस्य विशालता अधिका अस्ति ।
[[चित्रम्:Gokakचित्रम्ःGokak Falls-Hanging Bridge.jpg|left|250px|thumb|'''दोलासेतुः''']]
 
 
==मार्गः==
===धूमशकटमार्गः===
[[पुणे]]-[[हुब्बळ्ळी]]मार्गे गोकाकधूमशकटनिस्थानम् अस्ति । ततः १५.कि.मी.
 
===वाहनमार्गः===
[[बेळगावी]]तः ५८ कि.मी. । [[बेङ्गळूरु]]तः ५३६ कि.मी. । [[बेळगावी]]तः प्रति पञ्चदशनिमेषेषु एकं वाहनं गच्छति ।
समीपस्थं विमानविमाननिस्थानम् निस्थानम् –बेळगावीबेळगावी
 
अस्य जलपातस्य विशेष: नाम अत्र प्रस्तरभङ्गेन एतस्य जलपातस्य सृष्टि: अभवत् । शिला: उपरितनेन भारेन भग्ना: भूत्वा ताः द्विधा विभक्ताः भवन्ति । एक: भाग: अध: अपसरति । नद्या: जलं उपरिष्टात् अध: अपसृतं भागं प्रति कूर्दति इति कारणेन अत्र जलपात: रचित: अस्ति । अत: एतस्य विशालता अधिका अस्ति ।
[[चित्रम्:Gokak Falls-Hanging Bridge.jpg|left|250px|thumb|'''दोलासेतुः''']]
 
==बाह्यानुबन्धः==
 
 
"https://sa.wikipedia.org/wiki/गोकाकजलपातः" इत्यस्माद् प्रतिप्राप्तम्