"कारवेल्लम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
[[चित्रम्:Bittergourd.jpg|thumb|rightleft|150px|भारतीयं कारवेल्लम्]]
{{taxobox
|name = कारवेल्लम्
Line १३ ⟶ १४:
|binomial_authority = Descourt.
|}}
'''कारवेल्लमितिकारवेल्लम्''' एक(Bitter guard) कश्चन शाकविशेषः । एतत् कारवेल्लं [[भारतम्|भारते]] तु शाकत्वेन सर्वत्र उपयुज्यते एव । एतेन [[क्वथितं]], [[व्यञ्जनं]], [[भर्ज्यं]], [[दाधिकम्]] इत्यादिकं निर्मीयते । अनेन कारवेल्लेन गुलिका अपि निर्मीयते । एतत् कारवेल्लं तिक्तरुचियुक्तम् । तस्य तिक्ततां स्मृत्वा बहवः स्वमुखं तिक्तं जातमिव व्यवहरन्ति । कारवेल्लं कर्तयित्वा लवणजले संस्थाप्य किञ्चित्समयानन्तरं सम्यक् अग्नौ पचनीयम् तदनन्तरं जलं संशोध्य केवलं खण्डानां स्वीकारे कृते तस्य तिक्तता न्यूना भवति । कारवेल्लस्य त्वचः निवारणेनापि तिक्तता न्यूना भवति । इदं सामान्यतः [[भारतम्|भारतस्य]] सर्वेषु प्रदेशेषु वर्धते ।
 
 
==नामानि==
:संस्कृतं नाम - कारवल्लः/ कारवेल्ली
:वैज्ञानिकं नाम - Momoraliea charantia Linn
:कन्नडनामानि कन्नडनाम - हागलकायि
:आंग्लनाम - Bitter guard
:हिन्दीनामानि हिन्दीनामनी - करैला, करेला
:तमिळुनामानितमिळुनामनी - पवक्का, पाकल्
:तेलगुनामानितेलगुनामनी - काकर/, कारकचेट्ट
:तुळुनामानितुळुनाम - कञ्चोळ्
 
=== जीर्णकारकम्===
कारवेन्लस्य रसस्य पानेन जीर्णशक्तिः वर्धते । बुभुक्षा अपि भवति । एतत् अजीर्णदोषम् , उदरे विद्यमानान् क्रिमीन् अपि निवारयति । यकृतः रोगाः अपि अस्य सेवनेन अपगच्छन्ति ।
 
===चर्मरोगनिवारकम् ===
कारवेल्लपर्णस्य रसलेपनेन , चर्मणः रोगाः , ज्वलनम् , पिटकः, कुष्टरोगः च निवारितः भवति । पादयोः अस्य लेपनं ज्वलन निवारकम्ज्वलननिवारकम् आकस्मिकस्य लघुव्रणस्य रक्तप्रवाहनिवारणे कारवेल्लरसलेपनं परिणामकारि ।
 
===मधुमेहस्य रामबाणः ===
मधुमेहनियन्त्रणाय कारवेल्लं बहु परिणामकारि । इदं रक्ते विद्यमानं शर्करांशं न्यूनिकरोतिन्यूनीकरोति । यकृतः आमाशयस्य च कार्यसाधर्थ्यंकार्यसामर्थ्यं वर्धयति । अगन्याशयंअगन्याशयम् उत्तेज्य इन्सूलिन् स्रावं वर्धयति
 
===इतरे उपयोगाः===
कारवेल्लसेवनं नेत्रस्यापि हितकरम् । सर्पदंशने सति अस्य रसस्य सेवनेन वमनं भवति । विषप्रभावः न्यूनः भवति रक्तार्शोरोमः (ब्रीडिङ्ग पैल्स्) प्रतिदिनं खण्डशर्करायुक्तस्य कारवेल्ल्ररसस्यकारवेल्लस्य सेवनेन निवारितः भवति । रसः १०-२० मि. ली. प्रमाणेप्रमाणेन सेवितुं शक्यते कारवेल्लरसेन सह मरीचं पिष्ट्वा नेत्रे कज्जलवत् लेपनेन दिवान्धता (day blindness) दूरीकृतं भवति । खण्डशर्करायुक्तस्य कारवेल्लरसस्य पानेन मुखस्य पिटाकाः शान्ताः भवति । कारवेल्लरसे गर्भनिरोधकशक्तिरस्ति इति केषाञ्चित् विश्वासः तदर्थं मासिकदिनोत्तरं दिनत्रयं यावत् पञ्चचमसपरिमितः कारवेल्लरसः पातव्यः इति वदन्ति ।
 
===जागरुकता===
Line ५० ⟶ ५१:
सामान्यतः [[वर्षाऋतुः|वर्षाकाले]] , [[ग्रीष्मः|ग्रीष्मकाले]] च इदम् अधिकं वर्धते । बीजवापात् पूर्वं जले किञ्चित् कालं शीघ्रं अङ्कुरितं भवति ।
 
 
[[चित्रम्:Bittergourd.jpg|thumb|right|150px|भारतीयं कारवेल्लम्]]
[[चित्रम्:MomordicaCharantia flowers.jpg|thumb|left|200px|कारवेल्लपुष्पम्]]
 
"https://sa.wikipedia.org/wiki/कारवेल्लम्" इत्यस्माद् प्रतिप्राप्तम्