"रविशङ्कर (धर्मगुरुः)" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १५:
|footnotes=
}}
'''श्री श्री रविशङ्करः''' (Sri Sri Ravishankar) ({{lang-ta| ஸ்ரீ ஸ்ரீ ரவி ஷங்கர்}}) कश्चित् सनातनधर्मगुरुः . क्रि.श. १९५६तमे वर्षे [[तमिळुनाडुराज्यम्|तमिळुनाडुप्रदेशे]] अजायत । भारतस्य अध्यात्मगुरोः अस्य प्रथमः आचार्यः [[महर्षि महेश योगी|महर्षिः महेशयोगी]] । <ref>[http://www.thecolorsofindia.com/ravishankar/index.html रविशङ्करस्य गाथा]</ref>अस्य मूलं नाम रविशङ्कररत्नम् । आर्ट् आफ् लिविङ्ग् प्रतिष्ठानस्य संस्थापकः (क्रि.श.१९८२) अस्ति । एतत् प्रतिष्ठानं वैयक्तिकजीवनस्य क्लेशानां, सामाजिकसमस्यानां, हिंसाचारादीनां च शमनाय उद्दिष्टम् अस्ति । अपि च विश्वसंस्थायाः शैक्षणिकवैज्ञानिकसांस्कृतिकायोगस्य (UNESCO) सूचनास्थानमानेन विद्यमाना सर्वकारेतरसंस्था (NGO) अस्ति । सरलतया श्री श्री इति गौरवसूचकपदेन अथवा गुरुजी, गुरुदेव इति वा अनुयायिनः एतं सम्बोधयन्ति ।<ref name="Salkin">A. ಸಾಲ್ಕಿನ್, [http://www.yogajournal.com/views/738_3.cfm एम्परर् आफ् एर्],योग जर्नल्२००२</ref> एषः क्रि.श. १९९७तमे वर्षे जिनिवामूलस्य इण्टर्न्याषनल् संस्था फार् ह्यूमन् व्याल्यूस् इति धर्मदत्तिसंस्थाम् आरब्धवान् । एषा अपि असर्वकारीयसंस्था (NGO) परिहारकार्ये, ग्रामीणाभिवृद्धिकार्ये च निरता अस्ति ।
 
==जीवनवृत्तान्तः==
क्रि.श. १९५६तमे वर्षे रविशङ्करस्य पिता आर्.एस्.वेङ्कटरत्नं वाहनोद्यमे निरतः आसीत् ।<ref name="RD"/> ग्रामीणमहिलानां सबलीकरणसंस्थायाः निदेशकः भारतीयभाषाणां विद्वान् चासीत् । रविशङ्करस्य माता विशालाक्षी रत्नम् । एतस्य बाल्यनाम रवि इति रविवासरे जातः इति अङ्कितम् । आदिशङ्कराचार्यस्य जन्मतिथौ (वैशाखशुद्धपञ्चम्याम्) जातः इति शङ्करः इति अपि नाम योजितम् । अतः रविशङ्करः इति अभवत् । <ref name="Salkin"/><ref>[http://www.webindia123.com/personal/religious/sriravi.htmवेब् इण्डिया बयोग्रफी]</ref> बेङ्गळूरुविश्वविद्यालयस्य सेण्ट् जोसेफ् महाविद्यालयतः स्वस्य २१तमे वयसि विज्ञानपदवीम् अवाप्नोत् । स्नातकपदव्याः पश्चात् [[वेदः|वेद]][[विज्ञानम्|विज्ञानस्य]] विषये उपन्यस्तुं, वेदविज्ञानस्य च सम्मेलनं व्यवस्थापयितुम् [[आयुर्वेदः|आयुर्वेदकेन्द्राणि]] स्थापयितुं च आह्वानम् अङ्गीकृत्य महर्षिणा महेशयोगिना सह प्रवासम् अकरोत् ।<ref>गौटियर्, फ्राकय्स्, दि गुरु आफ् जाय्, न्यूयार्क्, हए हौस्,२००८,पि. ३६.</ref> एतं पूर्वं पण्डितः रविशङ्करः (अथवा पण्डितजी) इति सम्बोधयन्ति स्म । किन्तु [[पण्डितः रविशङ्करः]] इति प्रसिद्ध सितार् वादकः अस्तीति क्रि.श. १९९०तमे वर्षे श्री श्री रविशङ्करः इति सम्बोधनं परिवर्तितम् ।<ref name="Salkin"/>क्रि.श. १९८०तमे दशके रविशङ्करः आध्यात्मिकतायाः प्रयोगिकप्रणालीं विश्वे बहुत्र आयोजितवान् । [[सुदर्शनक्रिया]] इतिनामिकां विशिष्टां क्रमबद्धस्य श्वासोच्छ्वासस्य अभ्यासपद्धतिम् आरब्धवान्आविष्कृतवान् <ref name="RD">{{Cite news|url=http://www.rd-india.com/newsite/other/facetoface_feb07.asp |title=Face to face|last=Mahadevan|first=Ashok|date=February 2007|publisher=[[Reader's Digest]]|accessdate=2009-06-05}}</ref> प्रत्येकं भावः अपि श्वासोच्छ्वासस्य गतिनासम्बद्धःगतिना सम्बद्धः भवति । श्वासः सक्रमः भवति चेत् शरीरस्य मनसः च सङ्कष्टस्य शमनं भवति इति रविशङ्करः वदति ।<ref name="ST">{{Cite news| url=http://seattletimes.nwsource.com/html/health/2002075460_healthbreathing31.html| title=Breathe deeply to relieve stress, depression| last=MacGregor| first=Hillary E|date=2004-10-31| publisher=[[The Seattle Times]]| accessdate=2009-06-05}}</ref> अस्य प्रोत्साहनेन अस्य पिता अन्यैः [[बेङ्गळूरु]]नगरप्रमुखैः सह मिलित्वा '''वेदविज्ञानमहाविद्यापीठम् ''' इति संस्थाम् आरब्धवान् । अस्याः संस्थायाः आश्रयेण ग्रामीणभागस्य शिक्षावञ्चितबालानां विद्यालयः एकः आरब्धः । एषा शाला इदानी २०००छात्रेभ्यः विद्यादानं कुर्वती अस्ति ।<ref>http://expressbuzz.com/Cities/Bangalore/dutch-honour-for-sri-sri-ravi-shankar/64181.html</ref>क्रि.श. १९८३तमे वर्षे प्रथमवारं रविशङ्करः युरोप् देशस्य [[स्विट्जर्लेण्ड्]] नगरे सर्वप्रथमं जीवनकलाप्रणालीं समचालयत् । क्रि.श. १९८६तमे वर्षे [[अमेरिकादेशः|अमेरिकादेशस्य]] [[क्यालिफोर्निया]]याः एपल् व्यालिमध्ये एतत् चालितवान् ।<ref>http://artofliving.eu/index.php?id=205&amp;L=17</ref>
 
==अध्यात्मगुरुः==
रविशङ्करः वदति आध्यात्मिकताआध्यात्मं मनुष्ये प्रीतिं करुणाम् उत्साहं जीवनमौल्यानि च वर्धयति । एतत् कस्यचिदपि एकस्य मतस्य धर्मस्य वा परिमितंपरिमितौ विद्यते । एतत् विश्वधर्मस्य हृदयभागम्हृदयभागः अस्ति । अतः एतत् सर्वजनेभ्यः मुक्तम् अस्ति ।<ref> श्री श्री रविशङ्करः [[ब्याङ्ग् आन् दि डोर् साण्टा बार्बरा]], CA: आर्ट् आफ् लिविङ्ग् फौण्डेशन्१९९५. ISBN 1-885289-31-6</ref> श्वासः अस्माकं देहमनसोः मध्ये विद्यमानः अनुबन्धः अस्ति इति रविशङ्करस्य प्रतिपादनम् । अतः मनसः शान्त्यै साधनं ध्यानं परोपकारः च इति अस्य वादः । विज्ञानम् अध्यात्मअध्यात्मं च परस्परं सम्बद्धानुबन्धःसम्बद्धम् । मनसः विबाधानिवारणं हिंसामुक्तजगतः निर्माणम् एव अस्य परमं लक्ष्यम् अस्ति । <ref>[http://www.washingtonpost.com/wp-dyn/content/article/2007/07/04/AR2007070401609.html वषिङ्क्टन् पोस्ट् सन्दर्शनम्]</ref>
 
==मानवहितकार्याणि==
"https://sa.wikipedia.org/wiki/रविशङ्कर_(धर्मगुरुः)" इत्यस्माद् प्रतिप्राप्तम्