"गङ्गानदी" इत्यस्य संस्करणे भेदः

(लघु) Bot: Migrating 101 interwiki links, now provided by Wikidata on d:q5089 (translate me)
पङ्क्तिः २१:
 
== जन्तवः ==
गङ्गायां द्विविधौ शिशुमारौ(मत्स्यविशेषः) स्थः।स्तः। तौ गङ्गाशिशुमारः इरावतीशिशुमारः च। गङ्गायां केचन विरलाः कुम्भीराः(मकराः) (''Glyphis gangeticus'') अपि वसन्ति।
[[चित्रम्:Ramabhadracharya Works - Srigangamahimnastotram (1997).jpg|thumb|'''गङ्गादेवी''']]
 
== पुराणम् ==
हैन्दवाः गङ्गादेवीं माता इव पूजयन्ती|
"https://sa.wikipedia.org/wiki/गङ्गानदी" इत्यस्माद् प्रतिप्राप्तम्