"गङ्गानदी" इत्यस्य संस्करणे भेदः

पङ्क्तिः १७:
'''गङ्गा नदी''' दक्षिण-एशियाखण्डे विद्यमाने भारतदेशे प्रवहन्ती काचित् नदी|
== उद्भवनम् ==
[[भागीरथी]] [[उत्तराञ्चलः|उत्तराञ्चले]] हिमालये गङ्गोत्रीहिमसंहतेः उद्भूय देवप्रयागं प्रति [[अलकनन्दा|अलकनन्दाम्]] संयाति। देवप्रयागात् एव सा गङ्गा इति कथ्यते। प्रयागे [[यमुना]] गङ्गया संयाति। ततः सा उत्तरभारते सृत्वा बङ्गालोपसागरंवङ्गोपसागरं प्राप्नोति। तस्य वितरकनद्यः हूग्ळीपद्मादयः। बङ्गालोपसागरस्यवङ्गोपसागरस्य समीपे सुन्दरवनम् अस्ति। तत् व्याघ्राणां प्रमुखं निवासस्थलम् अस्ति।
 
 
== जन्तवः ==
"https://sa.wikipedia.org/wiki/गङ्गानदी" इत्यस्माद् प्रतिप्राप्तम्