"पट्टदकल्लुस्मारकसमूहः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १६:
}}
 
'''पट्टदकल्लुस्मारकसमूहः''' (Pattadakal) [[भारतम्|भारतदेशस्य]] [[कर्णाटकम्|कर्णाटकराज्यस्य]] प्रेक्षणीयस्थलेषु अन्यतमम्अन्यतमः । हैन्दवदेवालयस्य शिल्पकलायाः सर्वप्रथमादर्शभूतः देवालयः पट्टदकल्लु । दक्षिणोत्तरभारतयोः शैली अत्र सम्मिश्रा अस्ति । पट्टदकल्लु अवश्यं कञ्चित्कालं [[चालुक्यवंशः|चालुक्यवंशस्य]] दक्षिणभारतराजधानी आसीत् । अस्य वंशस्य राजानः सप्तमे अष्टमे शतकयोःसप्तम-अष्टमशतकयोः अत्र मन्दिराणि निर्मितवन्तः । अत्र नव मुख्य देवालयाःमुख्यदेवालयाः कश्चित् जैनदेवालयः अस्ति । सर्वप्रसिद्धः [[विरूपक्षदेवालयः]] क्रि.श. ७४०तमे वर्षे लोकमाहादेव्या निर्मितः [[विरूपक्षदेवालयः]]। अयं देवालयः चालुक्यराजस्य जैत्रयात्रायाः पश्चात्स्मरणाय निर्मितः । अत्रअस्मिन् विद्यमानेमन्दिरसमूहे मन्दिरेमल्लिकार्जुनमन्दिरं, मल्लिकार्जुनमन्दिरम्,पापनाथमन्दिरञ्च पापनाथमन्दिरम्विद्यते । अयं मन्दिरसमूहः क्रि.श. [[१९८७]]तमे वर्षे विश्वपरम्परास्थानस्य आवल्याम् अन्तरर्गतःअन्तर्गतः
 
==शिल्पवैभवम्==
अत्रस्थाः शिल्पावशेषाःशिल्पविशेषाः प्लेन्स्सङ्ग्रहालये शिल्पवीथिकायां च सुरक्षिताः सन्ति । एतेषां सङ्ग्रहालयानाम् अनुरक्षणं [[भारतीयपुरातत्त्वसर्वेक्षविभागःभारतीयपुरातत्त्वसर्वेक्षणविभागः]] करोति यश्च यहकार्यालयः भूतनाथमन्दिरस्य मार्गे अस्ति । एतदतिरिच्य अखाण्डेकाश्मस्तम्भः, नागनाथमन्दिरम्, चन्द्रशेखरमन्दिरम्, महाकूटेश्वरदेवालयः इत्यदिषुइत्यादिषु अन्यमहत्त्वपूर्णस्मारकेषु अपि शिलालेखाः सन्ति । वर्षारम्भस्य मासत्रयेदिनत्रये अत्र वार्षिकः नृत्योत्सवः भवति यः चालुक्योत्सवः इत्येव प्रसिद्धः । अस्य कार्यक्रमस्य आयोजनं न केवलं पट्टदकल्लुपत्तने किन्तुअपि च [[बादामी]] [[ऐहोळे]] इत्यादिषु अपि भवति । उत्सवस्य एतेषु उत्सवस्य त्रिदिनेषु [[सङ्गीतम्|सङ्गीत]]नृत्यासक्तानां सम्मर्दःसागरः अपिएव अत्र भवति । उत्सवमञ्चस्य मन्दिराणां दृश्ययुतावैभवपूर्णा पृष्टभूमिका परिणताःपरिणतैः कलाकारःकलाकारैः क्रियते । ते मिलित्वागतेतिहासस्य इतिहासकालस्यपुनरुज्जीवनम् पुनर्जीवनंएव कुर्वन्ति ।
 
<gallery>
चित्रम्:Kasivisvanatha_temple_at_Pattadakal.jpg|काशीविश्वनाथकाशीविश्वनाथस्य मंदिरमन्दिरम्
चित्रम्:Temple_Pattadakal.JPG|पापनाथ मंदिरपापनाथमन्दिरम्
चित्रम्:Mallikarjuna_and_Kasivisvanatha_temples_at_Pattadakal.jpg|मल्लिकार्जुनमल्लिकार्जुनस्य एवंकाशीविश्वनाथस्य काशीविश्वनाथ मंदिरमन्दिरम्
चित्रम्:Jain_Narayana_temple_at_Pattadakal.JPG|जैन नारायण मंदिरजैननारायणमन्दिरम्
</gallery>
 
==बाह्यानुबन्धः ==
* [http://whc.unesco.org/en/list/239 युनेस्कोविश्वपरम्परास्थानम्] तत्रजालस्थाने पट्टदकल्लु ।
* [http://www.world-heritage-tour.org/asia/south-asia/india/pattadakal/map.htmlपट्टदकल्लुप्रदेशस्य ३६०° दृश्यम्]
* [http://www.iloveindia.com/indian-monuments/pattadakal-temple.html पट्टदकल्लुमन्दिराणि]
* [http://www.indoarch.org/intro_arch.php भारतीयोपद्वीपे स्थापत्यकला]
* [http://www.indiamonuments.org पट्टदकल्लु अन्यदाक्षिणात्यस्थानानां चित्राणि ।]
* [http://www.twip.org/photos-of-the-world---pattadakal-mallikarjuna-temple-hi-7137-1.htmlपट्टदकल्लुhtml पट्टदकल्लु चित्रम्]
* [http://www.pattadakal.com पट्टदकल्लु]जालस्थानम्
* [http://asi.nic.in/asi_monu_whs_pattadakkal.aspभारतीयपुरातत्त्वसर्वेक्षणविभागस्य] जालस्थाने पट्टदकल्लु ।
"https://sa.wikipedia.org/wiki/पट्टदकल्लुस्मारकसमूहः" इत्यस्माद् प्रतिप्राप्तम्