"कुसुमकन्दरराष्ट्रियोद्यानम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २०:
==पर्वतारोहणम्==
कुसुमकन्दरोद्यानं प्राप्तुं सामान्यतः १७ कि.मी. दूरं पद्भ्यां चलनीयम् । समीपस्थं बृहत्पत्तनं नाम जोषिमठः । [[हरिद्वारम्|हरिद्वारतः]] [[देहरादून्]]तः च जोषिमठपर्यन्तं सुगममार्गः अस्ति । जोशिमठतः [[बदरीनाथः|बदरीनाथगमनमार्गे]] गोविन्दघट्टः इति ग्रामः मिलति । ततः कुसुमकन्दरोद्यानं यावत् पादचलनेन गन्तव्यम् । गोविन्दघट्टतः १४कि.मी. पद्भ्यां गत्वा पश्चात् घङ्घारिया इति लघुग्रामं प्राप्य ततः ३कि.मी.अग्रे चलति चेत् उद्यानं दृश्यते । अपरः मार्गः अनुस्रियते चेत् सिख्खमतीयानां पावनक्षेत्रं हेमकुण्डसाहीबः इति स्थानं प्राप्नोति ।
 
==वन्यप्राणिनः==
कुसुमकन्दरराष्ट्रियोद्याने टाह्र, [[हिमचित्रकः]], [[कस्तूरीमृगः]], [[रक्तजम्बुकः]], [[कपिः]], [[भरल्]], [[हिमालयः|हिमालयस्य]] [[रक्तभल्लूकः]], [[कृष्णभलूकः]], पिकाल् इत्यादीनां प्राणिनां निवासः अस्ति । अनन्तजातीयाः पतङ्गाः सन्ति । अपि च [[हिमालयः|हिमालयस्य]] गरुत्मान्, ग्रिफान्, गृध्रः, हिमकुक्कुटः, हिमकपोतः इत्यादयः पक्षिणः अपि अधिकसङ्ख्याकाः सन्ति ।
 
==सस्यवैविध्यम्==
कुसुमकन्दरोद्याने असङ्ख्यविधानि पुष्पाणि प्ररोहन्ति । अल्फैन् , आर्खिड् , प्रैम्यूला, मेरिगोल्ड्, डैसी इत्यादीनि जातीयानि पुष्पाणि विकसन्ति । अयं प्रदेशः अल्फैन्बिर्च, रोडोडेण्ड्रान् जातीयै वृक्षैः पूरितः अस्ति ।
 
==वीथिका==
Line ३७ ⟶ ३१:
 
</gallery>
 
==वन्यप्राणिनः==
कुसुमकन्दरराष्ट्रियोद्याने टाह्र, [[हिमचित्रकः]], [[कस्तूरीमृगः]], [[रक्तजम्बुकः]], [[कपिः]], [[भरल्]], [[हिमालयः|हिमालयस्य]] [[रक्तभल्लूकः]], [[कृष्णभलूकः]], पिकाल् इत्यादीनां प्राणिनां निवासः अस्ति । अनन्तजातीयाः पतङ्गाः सन्ति । अपि च [[हिमालयः|हिमालयस्य]] गरुत्मान्, ग्रिफान्, गृध्रः, हिमकुक्कुटः, हिमकपोतः इत्यादयः पक्षिणः अपि अधिकसङ्ख्याकाः सन्ति ।
 
==सस्यवैविध्यम्==
कुसुमकन्दरोद्याने असङ्ख्यविधानि पुष्पाणि प्ररोहन्ति । अल्फैन् , आर्खिड् , प्रैम्यूला, मेरिगोल्ड्, डैसी इत्यादीनि जातीयानि पुष्पाणि विकसन्ति । अयं प्रदेशः अल्फैन्बिर्च, रोडोडेण्ड्रान् जातीयै वृक्षैः पूरितः अस्ति ।
 
 
 
==बाह्यानुबन्धाः==
"https://sa.wikipedia.org/wiki/कुसुमकन्दरराष्ट्रियोद्यानम्" इत्यस्माद् प्रतिप्राप्तम्