"सचिन तेण्डुलकर" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १०६:
}}
[[चित्रं:Sachin Tendulkar.jpg|thumb|200px|सचिनतेण्डुलकरः]]
सचिनतेण्डुलकरः (Sachin Tendulkar) प्रसिद्धः कश्चन क्रिकेट्क्रीडापटुः । जगत्प्रसिद्धः मुष्टियुद्धपटुः [[मोहमदालिः]] आत्मनिर्वेदं विना घोषयति - "अहम् अस्मि अतीव प्रतिभाशाली" इति ।इति। नम्रवाग्मिना सचिनतेण्डुलकरेण कदापि न उच्यते यत् '[[क्रिकेट्-क्रीडा|क्रिकेट्]]क्षेत्रे, महाप्रतिभाशाली अस्मि अहम् एव' इति । किन्तु निस्सन्देहं सः तथा अस्ति एव। सः जागतिकक्रिकेटक्षेत्रस्य केन्द्रबिन्दुः जातः अक्टोबरमासस्य १७ दिनाङ्के मोहाल्यां, यत्र [[आस्ट्रेलिया|आस्ट्रेलिया]][[भारतम्|भारतयोः]] द्वितीयं टेस्ट् प्रवृत्तम् ।
 
[[वेस्ट्-इण्डीस्देशः|वेस्ट-इण्डिस]]देशीयेन [[ब्रियानलारः|ब्रियानलारेण]] ११,९५३ धावनाङ्कान् प्राप्य यः जागतिकविक्रमः प्रतिष्ठापितः आसीत् तम् अपि अतिशय्य सचिनेन विक्रमः क्रियेत इति केनापि न ऊहितम् आसीत् । सचिनस्य क्रीडाङ्गणप्रवेशावसरे लारस्य जागतिकविक्रमस्य भङ्गाय १५ धावनाङ्कमात्रम् अपेक्षितम् आसीत् । चायविरामतः पूर्वं सचिनेन १३ धावनाङ्काः प्राप्ताः । [[पीटरसिडलः|पीटरसिडलस्य]] प्रथमं कन्दुकक्षेपणं प्राप्य तेन धावनम् आरब्धम् । द्वितीयं धावनाङ्कम् आसाद्य तेन तृतीयस्य निमित्तं धावनम् अनुवर्तितम्।
"https://sa.wikipedia.org/wiki/सचिन_तेण्डुलकर" इत्यस्माद् प्रतिप्राप्तम्