"रविशङ्कर (धर्मगुरुः)" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १५:
|footnotes=
}}
'''श्री श्री रविशङ्करः''' (Sri Sri Ravishankar) ({{lang-ta| ஸ்ரீ ஸ்ரீ ரவி ஷங்கர்}}) कश्चित् सनातनधर्मगुरुः । क्रि.श. १९५६तमे वर्षे [[तमिळुनाडुराज्यम्|तमिळुनाडुप्रदेशे]] अजायत । भारतस्य अध्यात्मगुरोः अस्य प्रथमः आचार्यः [[महर्षि महेश योगी|महर्षिः महेशयोगी]] । <ref>[http://www.thecolorsofindia.com/ravishankar/index.html रविशङ्करस्य गाथा]</ref>अस्य मूलं नाम रविशङ्कररत्नम् । आर्ट् आफ् लिविङ्ग् प्रतिष्ठानस्य संस्थापकः (क्रि.श.१९८२) अस्ति ।अस्ति। एतत् प्रतिष्ठानं वैयक्तिकजीवनस्य क्लेशानां, सामाजिकसमस्यानां, हिंसाचारादीनां च शमनाय उद्दिष्टम् अस्ति । अपि च विश्वसंस्थायाः शैक्षणिकवैज्ञानिकसांस्कृतिकायोगस्य (UNESCO) सूचनास्थानमानेन विद्यमाना सर्वकारेतरसंस्था (NGO) अस्ति । सरलतया श्री श्री इति गौरवसूचकपदेन अथवा गुरुजी, गुरुदेव इति वा अनुयायिनः एतं सम्बोधयन्ति ।<ref name="Salkin">A. ಸಾಲ್ಕಿನ್, [http://www.yogajournal.com/views/738_3.cfm एम्परर् आफ् एर्],योग जर्नल्२००२</ref> एषः क्रि.श. १९९७तमे वर्षे जिनिवामूलस्य इण्टर्न्याषनल् संस्था फार् ह्यूमन् व्याल्यूस् इति धर्मदत्तिसंस्थाम् आरब्धवान् । एषा अपि असर्वकारीयसंस्था (NGO) परिहारकार्ये, ग्रामीणाभिवृद्धिकार्ये च निरता अस्ति ।
 
==जीवनवृत्तान्तः==
पङ्क्तिः २१:
 
==अध्यात्मगुरुः==
रविशङ्करः वदति आध्यात्मं मनुष्ये प्रीतिं करुणाम् उत्साहं जीवनमौल्यानि च वर्धयति । एतत् कस्यचिदपि एकस्य मतस्य धर्मस्य वा परिमितौ न विद्यते । एतत् विश्वधर्मस्य हृदयभागः अस्ति । अतः एतत् सर्वजनेभ्यः मुक्तम् अस्ति ।अस्ति।<ref> श्री श्री रविशङ्करः [[ब्याङ्ग् आन् दि डोर् साण्टा बार्बरा]], CA: आर्ट् आफ् लिविङ्ग् फौण्डेशन्१९९५. ISBN 1-885289-31-6</ref> श्वासः अस्माकं देहमनसोः मध्ये विद्यमानः अनुबन्धः इति रविशङ्करस्य प्रतिपादनम् । अतः मनसः शान्त्यै साधनं ध्यानं परोपकारः च इति अस्य वादः । विज्ञानम् अध्यात्मं च परस्परं सम्बद्धम् । मनसः विबाधानिवारणं हिंसामुक्तजगतः निर्माणम् एव अस्य परमं लक्ष्यम् अस्ति । <ref>[http://www.washingtonpost.com/wp-dyn/content/article/2007/07/04/AR2007070401609.html वषिङ्क्टन् पोस्ट् सन्दर्शनम्]</ref>
 
==मानवहितकार्याणि==
"https://sa.wikipedia.org/wiki/रविशङ्कर_(धर्मगुरुः)" इत्यस्माद् प्रतिप्राप्तम्