"शुक्रः" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः ४:
| मुद्रः = [[चित्रम्:Venus symbol.svg|20px]]
| चित्रम् = [[चित्रम्:Venus-real color.jpg|250px]]
| अपरनाम =
| अपर नाम =
| विशेषणम् =
| सूर्योच्यम् = १०८,९४२,१०९ कि.मी
| अपसौरिका =१०७,४७६,२५९ कि.मी
| अर्धमुख्य अक्षअर्धमुख्याक्षः =१०८,२०८,९३० कि.मी
| विकेन्द्रता = ०.००६८
| परिक्रमण कालःपरिक्रमणकालः = २२४.७०० ६९ देनानिदिनानि
| परिक्रमण गतिःपरिक्रमणगतिः = ३५.०२ कि.मी/से
| उपग्रहउपग्रहः = नास्ति
| मध्य त्रिज्यः = ६,०५१.८ ± १.० कि.मी
| ध्रुवीयध्रुवीया त्रिज्या =
| ध्रुवीयध्रुवीया त्रिज्या =
| सपाटता = ०
| परिधिः =
| आयतनम् = ९.३८×१०११ km³
| द्राव्यमानम् =४.८६८५×१०२४ केजीकिलो ग्राम्
| मध्यम घनित्वम्मध्यमघनित्वम् =५.२०४ g/cm³
| गुरुत्वाकर्षणम् =८.८७ m/s²
| पलायन गतिःपलायनगतिः =१०.४६ कि.मी/से
| प्रदक्षिण कालःप्रदक्षिणकालः =-२४३.०१८५ देनम्दिनम्
| प्रदक्षिण गतिःप्रदक्षिणगतिः =६.५२ km/h
| तापमानम् =७३५ K
| दबः =९३ kPa
| वयु संघटनम्वायुसंघटनम् =~९६.५% इंगालाम्लःअङ्गाराम्लः <br /> ~३.५% निट्रोजन्नैट्रोजन् <br /> ०.००७% आर्गान्
|}}
<poem>
पङ्क्तिः ३५:
 
'''शुक्रः'''(Venus) [[सूर्यः|सूर्यात्]] द्वितीयः समीपस्थितग्रहः अस्ति। सः २२४.७ दिने [[सूर्यः|सूर्यस्य]] एकप्ररिक्रमणम् करोति । ४.६ गोचरप्रमाणात् एषः [[चन्द्रः|चन्द्रानन्तरं]] रात्रौ गगने अत्यन्तप्रकाशमानः कायः अस्ति । तस्मात् एव शुक्रः ’प्रातःकालीननक्षत्रं’, ’सायङ्कालीननक्षत्रं’ चेति प्रख्यातः अस्ति।
शुक्रस्य गात्रं, गुरुत्वाकर्षणम् इत्यादि अनेकअनेकानि लक्षणानि पृथिव्या: इव वर्तन्ते । तस्मात् एव शुक्रः पृथिव्याः भ्रातृग्रहमितिभ्रातृग्रहः इति प्रसिद्धः। शुक्रः [[सूर्यः|सूर्यप्रकाशं]] प्रतिफलद्भि: मेघै: आवृतः वर्तते । ग्रहेषु शुक्रस्य वायुमण्डलभार: सर्वोच्चः वर्तते। तस्य [[वायुमण्डलम्|वायुमण्डलेवायुमण्डलम्।वायुमण्डलं]] प्रुमुखत: अङ्गाराम्ललेनअङ्गाराम्लेन पूरितं अस्ति। अतः एव तत्र जीवजन्तवः न सन्ति । पूरातनकाले शुक्रः पृथ्वी इव सागरै: पूर्णः वर्तते स्म। परन्तु अत्यधिकतापमानस्य कारणत: एवम् आविरभूत्अभवत् इति विदुषां अभिप्रायः । शुक्रस्य [[वायुमण्डलम्|वायुमण्डलभार:]] पृथिव्याः वायुभारापेक्षया द्विनवतिधा वर्तते । सायंकालेसायङ्काले दृश्यतदृश्यते इति कारणेन शुक्रः इति नाम। शुक्रस्यैव रजतमिति नामान्तरं भवति। अस्य प्रकाशस्य प्रखरतां दृष्ट्वा रजतमिति लोके व्यवहारः।
==रजतस्य प्रकाशः==
आकाशे विद्यमानानामन्यनक्षत्राणाम्विद्यमानानाम् अन्यनक्षत्राणाम् अपेक्षया अयंअयम् अधिकः प्रकाशमान्प्रकाशमानः भवति। सूर्यचन्द्रयोरनन्ततरं शुक्रः एव अधिकप्रकाशवान् भवति। अतिकान्तियुक्तनां [[नक्षत्रम्|नक्षत्राणामपेक्षया]] ५० गुणिताधिकांशः कान्तिमान् भवति। [[सूर्यः|सूर्योदये]],[[सूर्यः|सूर्यास्तमानसमये]] सूर्यसहिते दिगन्तदिगन्ते एनं ग्रहं केवलनेत्राभ्यांनेत्राभ्यां द्रष्टुं शक्यते। [[चन्द्रः|चन्द्ररहितेषु]] रात्रिषु शुक्रस्य प्रकाशेणप्रकाशेन [[भूमिः|भूमेः]] वस्तूनीवस्तूनि छायासहितानि भवन्ति। केवलनेत्राभ्यांनेत्राभ्यां शुक्रस्य प्रकाशस्य वृध्दिक्षययोः विषये ज्ञातुं न शक्यते।किन्तु, प्रकाशे व्यत्यासंतु बहुविशेषकरमत्र। व्यत्यासे कारणे द्वे। एकं चन्द्रैव शुक्रस्याऽपि वृध्दिः क्षयश्च भवतः। द्वितीयंतु, सः बिन्दुः भूम्या बहुदूरे दृष्यत इति मुख्यकारणमत्र।शक्यते। [[भूमिः|भूमेः]] अपेक्षया यदा शुक्रः विशेषदूरेविशिष्टदूरे भवति तदैव अस्य ग्रहस्य पूर्णिमायाः बिम्बःइव अस्मभ्यंबिम्बः दृश्यते। आकाशे अस्य ग्रहस्य बिम्बः अतीव समीपे यदा भवति तदा ६० क्षणव्यासपरिमितं भवति। विशेष दूरे यदा भवति तदा ९ क्षणव्यासपरिमितं भवति। अयं ग्रहः भूम्यै अतीव समीपे चेत्तन्नाम २५,७००,००० मैलुपरिमिते अन्तरे भवति। अतीव दूरे चेत्नाम १६०,१००,००० मैलुपरिमिते अन्तरे भवति।
== गात्रं गतिश्च ==
गात्रे भूशुक्रयोः विशेषतया सादृश्यमस्ति। [[भूमिः|भूमेः]] व्यासः ७९१८ मैलुपरिमितंमैलपरिमितः भवति। अस्यतुअस्य तु ७५७५ मैलुपरिमितमिति।मैलपरिमितः। किन्तु भूरिव ध्रुवौ चिपिटाकारे नभवतः।न भवतः। अयं ग्रहः गोलाकारेगोलाकारकः अस्ति। अस्य भारः [[भूमिः|भूमेः]] ४\५ भागः भवेदिति ऊहा। शुक्रग्रहस्य पथः अतीवशुद्धम् वृत्तमिवअतीवशुद्धवृत्ताकारकः अस्ति। अतीवशुध्दं नाम तत् वृत्तं दीर्घवृत्तश्चेदपि अस्य विस्तारे आयामेच केवलं ५००,००० मैलुपरिमितव्यत्यासोऽस्ति। प्रायः ६७,२००,००० मैलुपरिमितदूरात् अयं [[सूर्यः|सूर्यं]] परिक्रमति। [[चन्द्रः|चन्द्रस्यानन्तरं]] अस्मभ्यं अयमेव समीपवर्तिसमीपवर्ती भवति। शुक्राय स्वस्वपथे पथे एकवारं सूर्यंसक्रुत्सूर्यंस्य परिक्रमणार्थं २२४.७ दिनानि अपेक्षन्ते। अस्य ग्रहायग्रहस्य कीदृशकीदृशी अक्षगतिः? कियान् वेगः? इत्यादि विषयेषु विज्ञानिनांविज्ञानिनाम् ऐक्यमत्यं नास्ति। अस्य शरीरस्य चिन्हाधारेणचिह्नानाम् आधारेण अक्षगतिः एवम् इति ज्ञातुं यत्नं कृतवन्तः। अस्य गोलस्यगोलात् बहिः आकाशसदृशवातावरणं विद्यते। तेन कारणेन विस्वसितविस्वसितानि चिन्हस्थानानिचिह्नस्थानानि स्थिराणि उत अस्थिराणि इति निर्णयः कष्टसाध्यः। [[केन्सीनि]] इत्यनेन शुक्रग्रहस्योपरि एकं श्वेतं बिन्दुंकश्चन श्वेतबिन्दुः(चिन्हंचिह्नम्) अभिज्ञाय,एतत्तएतत् २४ होराकाले एकवारंसकृत् सूर्यं परितः परिक्रमणं करोतीति सूचितम् । समानेतेन कालेसहैव २३घन्टाःआत्मनः परिभ्रमणं २३घन्टा,५६ निमेषाःनिमेषानां कालःकालावधौ अपेक्षितःसमापयति भवति। यदि एतत्त सत्यं तर्हि [[भूमिः|भूमेरिव]] अस्याऽपि अक्षगतिरस्तीति भाति।
 
==बाह्यानुबन्धाः==
==बाह्यानुबन्दाः==
* [http://solarsystem.nasa.gov/planets/profile.cfm?Object=Venus Venus Profile] at [http://solarsystem.nasa.gov/ NASA's Solar System Exploration site]
* [http://nssdc.gsfc.nasa.gov/planetary/planets/venuspage.html Missions to Venus] (Hosted by NASA)
"https://sa.wikipedia.org/wiki/शुक्रः" इत्यस्माद् प्रतिप्राप्तम्