"कर्णाटकसर्वकारः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १९:
[[File:Soudha.jpg|thumb|250px|'''प्रशासनभावनम् - विधानसौधः''']]
===इतिहासः===
एशियाखण्डे उपशोभितस्य भारतदेशस्य २८राज्येषु कर्णाटकम् अन्यतमम् अस्ति । अस्य आधुनिककर्णाटकस्य स्थापना १९५६ तम वर्षस्य नवम्बर् मासस्यनवम्बरमासस्य प्रथमे दिनाङ्के अभवत् । अस्य पूर्वतनं नाम मैसूरुराज्यम् इति । क्रि.श. १५३७ तमे वर्षे केम्पेगौडमहाराजेन बेङ्गलुरुनगरं[[बेङ्गळूरु]]नगरं निर्मितमस्ति । तदेव इदानीमपि अस्य राज्यस्य राजधानीति तिष्ठति ।
 
===वैशिष्ट्यम्===
पङ्क्तिः २५:
 
===प्रशासनम्===
कर्णाटकराज्यस्य प्रशासनं तु सांविधानिकरीत्या राज्यपालस्य नायकत्वे सञ्चाल्यमानं लोकतन्त्रात्मकरीत्या निर्वाचितम् अस्ति । राज्यस्य राज्यपालः बहुमतेन जितपक्षस्यजयं प्राप्तवतः पक्षस्य मुख्यमन्त्रिणं मन्त्रिमण्डलं च रचयति । प्रजातन्त्रात्मकदेशे राज्यस्य राज्यपालः तत्तद्राज्यस्य साम्प्रदानिकःसाम्प्रदायिकः नायकः भवति । तथापि राज्यस्य दैनन्दिननिर्वहणस्य दायित्वं तु मुख्यमन्त्रिणा नियन्त्रिते मन्त्रिमण्डले एव न्यस्तं भवति । प्रशासनस्य अनुकूलार्थंआनुकूल्यार्थं विविधयोजनानां जनसौलभ्यार्थं च राज्यसर्वकारस्य छत्रच्छायायां विविधाः विभागाः प्रकल्पिताः । यथा.....
===विभागाः===
:*[[कृषिविभागः]]
:*[[पशुसरक्षणस्यपशुसंरक्षणविभागः तथा मीनकृषिविभागः]]
:*[[वाणिज्यस्य सहकारसङ्घस्य च विभागः]]
:*[[वि.प्रशासनस्य विभागः]]
:*[[शिक्षणविभागः]]
:*[[विद्याविभागः]]
:*[[ऊर्जाविभागः]]
:*[[अर्थविभागः]]
:*[[आहारस्य पौरसेवायाः च विभागः]]
:*[[अहारस्य परिसरस्य च विभागः]]
:*[[आहारसंस्करणस्य आरोग्यस्य कुटुम्बाभिवृद्धिविभागःकुटुम्बाभिवृद्धेः च विभागः]]
:*[[गृहसौकर्यविभागः]]
:*[[मूलभूतसौकर्याभिवृद्धिविभागः]]
"https://sa.wikipedia.org/wiki/कर्णाटकसर्वकारः" इत्यस्माद् प्रतिप्राप्तम्