"जलमालिन्यम्" इत्यस्य संस्करणे भेदः

(लघु) Bot: Migrating 41 interwiki links, now provided by Wikidata on d:q183129 (translate me)
No edit summary
पङ्क्तिः १:
[[File:Canal lateral glaciere03.JPG|thumb|250px|चानल् मध्येright|नालेषु मलिनता]]
अस्मिन् दशके अस्माकं भूमण्डलस्य परिसरस्य प्रदूषणं विषयीकृत्य सर्वेषु राष्ट्रेषु बहुभिः नेतृभिः प्राज्ञैः वैज्ञानिकैः पौरजनैः विशेषेण चर्चा प्रचालिता । परिसरस्य प्रदूषणं विविच्य विविधया दृष्ट्रया एते प्रविभागाः प्रवृत्ताः - जलमालिन्यं, वायुमालिन्यं,शब्दमालिन्यं, भूमालिन्यम, आम्लवर्षणम् इत्यादयः सर्वस्यापि भूमण्डलस्य परिसरस्तावत् एक एव । सः पुनः निर्मातुं न शक्यते अतः परिसररक्षणे एव यत्नः सर्वेः विधेयः ।अस्मिन पाठे जलमालिन्यस्य विषयमधिकृत्य केचन विषयाः सूचिताः ]
==परिसरसंरक्षणस्य आवश्यकता==
 
अस्मिन् दशके अस्माकं भूमण्डलस्य परिसरस्य प्रदूषणं विषयीकृत्य सर्वेषु राष्ट्रेषु बहुभिः नेतृभिः प्राज्ञैः वैज्ञानिकैः पौरजनैः विशेषेण चर्चा प्रचालिता । परिसरस्य प्रदूषणं विविच्य विविधया दृष्ट्रया एते प्रविभागाः प्रवृत्ताः - जलमालिन्यं, वायुमालिन्यं,शब्दमालिन्यं, भूमालिन्यम, आम्लवर्षणम् इत्यादयः सर्वस्यापि भूमण्डलस्य परिसरस्तावत् एक एव । सः पुनः निर्मातुं न शक्यते अतः परिसररक्षणे एव यत्नः सर्वेः विधेयः ।अस्मिन पाठे जलमालिन्यस्य विषयमधिकृत्य केचन विषयाः सूचिताः ]
वैज्ञानिकानाम् अभिप्रायेण जलम् इति द्रवरुपः पदार्थःअ आक्सिजन्, हैड्रोजन इति अनिलयोः संयोगेन सम्भवति ।
==जलस्य महत्त्वम्==
वैज्ञानिकानाम् अभिप्रायेण जलम् इति द्रवरुपः पदार्थःअपदार्थः आक्सिजन्, हैड्रोजन इति अनिलयोः संयोगेन सम्भवति ।
 
भूतलस्य प्रायः प्रतिशतं सप्ततिभागः जलेनैव आवृतः । भूतले विद्यमानस्य जलस्य प्रतिशतं नवतिभागाः समुद्रेषु एव दृश्यते । मानवशरीरेऽपि प्रतिशतं षष्टिभागः जलेनैव पूरितः । जलं विना मानवानां जीवनम् अतीव दुष्करं भवति ।
Line ९ ⟶ ११:
पृथिव्यामुपलभ्यमानस्य जलस्य केवलं प्रतिशतं द्विभागात् न्यूनमेव प्राणिनां मनुष्याणां जीवनाय उपयोगाय च योग्यं भवति ।
 
जलमालिन्यमजलमालिन्यमं इति किमनाम ? जले यदा अनपेक्षितानि हानिकारकाणि विषाक्तानि रासायनिक वस्तूनि, आम्लाअनि,तैलादीनि विलीयन्ते । तदा तादृशं जलं जीविनां प्राणधारणाय वा योग्यं न भवति । इदं जलमालिन्यमजलमालिन्यम् इत्युच्यते ।
 
[[File:Canal lateral glaciere03.JPG|thumb|250px|चानल् मध्ये मलिनता]]
जलमालिन्यस्य एतानि प्रमुखानि कारणानि -पेट्रोलियम् तैलम्, डि.डि.टि इत्यादि कीटनाशकाः, पि.सि.बि (पालपालि क्लोरिनेटड् बैफीनैल्) रासायनिकाः कीटनाशकाः, पारदः, क्याङ्मियं आर्सैनिक् इत्यादिलोहाः, अणुशक्तिकारगा रेभ्यः निरसृतानिनिसृतानि अनुपयोगीनि वस्तूनि नगरेभ्यः बहिः निष्कासितानि फेनकानि, तत्र प्रमुखानि । एवं विविधानि रासायनिकानि जलमालिन्यं जुर्वन्ति । जलजन्तूनां प्राणधरणाय जले वीलीनम् आक्सिजनवीलीनः आम्लजनक-अनिलः अत्यावश्यकः । एतानि लवणानि जले विलीनम् आक्सिजन्आम्लजनकानिलं अनिलंदुर्बलं दूरकुर्वन्तिकुर्वन्ति । एवं ताद्दशे मलिने जले जलजन्तवः जीवितुम् अश्क्ताः भ्वन्ति,अशक्ताः सद्योभवन्ति म्रियन्ते च ।
 
जलं बहूनां लवणानाम्लवणानां द्रावकम् । यदा जले विषाक्तानिविषयुक्तानि लवणानि विलीनानि, ताद्दशं जलं च मनुष्यैः उपयुज्यते, तदा एतानि विषाणि मनुष्याणां शरीरं प्रविशन्ति तेन च अश्रुता अज्ञातपूर्वाः च रोगाः भवन्ति ।
 
भारतदेशे पूज्यायां गङ्गानद्यां यमुनायां च नगरैः कार्यागारैः च निः सृतेब्य्यः दूषणेभ्यः प्रतिदिनं जलमालिन्यं प्रभूतं सञ्जायते । अनेन नदीजलम् उपयोगाय अनर्हं भवति ।
 
समुद्रजलस्य मालिन्यात् मीनाः अन्ये समुद्रजीविनः नितरां क्लिश्यन्ति, म्रिय्न्तेम्रियन्ते च । अन्तर्जलस्य प्रदूषणात् भूमेः उष्णतायाः जलस्थित्याः व्यत्ययः भवति येन वर्षाचक्रे व्यत्यायः भवति ।
 
जलमालिन्यं रोद्धुं बहवः प्रयत्नाः प्रशासनेन विद्येयकद्वारा योजिताः । ‘जलमालिन्यनियन्त्रणार्थं, तत्कृते प्रशासनस्यैकः विभागः तत्परः अपि च वर्तते ।
Line २५ ⟶ २७:
 
संस्कृतभाषायां जल्स्य जीवनमिति पर्यायपदं भवति । एवं जलमालिन्यं नाम जीवनमालिन्यमित्येव ।
[[File:101020 Müll Ballon Reuss001.jpg|thumb|upright|right|250px|मालिन्यवर्धकानि कतिचन वस्तूनि]]
==जलमालिन्यस्य कारणानि==
जल-प्रदूषणस्य बहूनि कारणानि भवन्ति, परं मुख्यतया मानवाः एवास्य काअणमस्तिकारणीभूतः अस्ति । जनाः अस्योपयोगः समुचितरुपेण न कुर्वन्ति, अप्राकृतिकं कृत्यं कुर्वन्ति, जनसंख्या- वृध्दयाऽपि, प्रदूषणं भवति, औद्योगिकविस्तारेणापि प्रदूषणं भवति । सम्प्रति क्रमशः अस्य कारणानि प्रस्तूयन्ते ।
# मनुष्यानां दैनिककृत्यम् – वयं प्रतिदिनं स्नानं कुर्मः, वस्त्रं प्रच्छालयामः पाकं कुर्मः, शोचादिकञ्च कुर्मः । एतानि सर्वाणि कार्याणि जलेनैव भवति । परमितः परं तज्जलं प्रदूषितं भवति । तेन जलेन न किमपि कर्तुं शक्यते अस्माभिः । इदं प्रदूषितं जलं यदि समीचीनतया न विसृज्यते तर्हि इदं मुख्यजलस्त्रोतेन सह मिलित्वा तं प्रदूषयति । अर्थात् यस्य जलस्य उपयोगः वयं कुर्मः तेषां समीचीनं विसर्जनं न भवति । यथा कूपं, नलकूपं पार्श्वे एव वयं स्नानं कुर्मः अथवा तत्रैव तस्य जलस्य वर्हिगमनाय नलिकां (सीवर) कुर्मः, उच्छिष्ट –जलकुण्डं कुर्मः । एतेन नलकूपस्य, कूपस्य च जलं प्रदूषितं भवति । इदं कारणं सर्वप्रमुखं कारणमस्ति ।
# औद्योगिकम् अपशिष्टम्- औद्योगिकप्रतिष्ठानेषु यस्य जलस्य उपयोगः भवति उपयोगानन्तरं तस्मिन् अपशिष्टे जले लवणं, क्षारम्, अम्लं, विविधं गैसं च मिश्रितं भवति । अपि च तस्य औद्योगिक-अवशिष्टमिश्रितजलस्य विसर्जनं जलस्त्रोतेषु, नदिषु, तडागेषु, सरोवरेषु च भवति, येषां जलस्रोतस्थानां जलस्य उपयोगः मानवाः, पशवः, वनस्पतयः कुर्वन्ति । परं जलमिदं प्रदूषितं भवति अनया प्रक्रियया ।
"https://sa.wikipedia.org/wiki/जलमालिन्यम्" इत्यस्माद् प्रतिप्राप्तम्