"संस्कृतभारती" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १:
[[File:Aksharam, Samskrita Bharati.JPG|250px|thumb|right|'''संस्कृतभारत्याः कार्यालयः, बेङ्गळूरु''']]
'''संस्कृतभारती''' (Samskrita Bharati) इति एकाकाचित् संस्था या च संस्कृतस्य संरक्षणर्थम्संरक्षणर्थं ,संवर्धनार्थम्संवर्धनार्थं , प्रसारणार्थं च अविच्छिन्नरूपेण निरन्तरम्निरन्तरं कार्यं कुर्वती अस्ति । एतस्याः प्रधानकार्यालयः देहल्यां विद्यते । जगति [[संस्कृतभाषा|संस्कृतभाषां]] व्यावहारिकाभाषात्वेन आनेतुं श्रममाणा अस्ति एषा संस्था ।
 
==कार्यलक्ष्यम्==
संस्कृतस्य सर्वतोमुखविकासं सम्पाद्य [[भारतम्|भारतस्य]] सर्वाङ्गीणोन्नतिसम्पादनमेव "संस्कृतभारत्या:" चरमं लक्ष्यम् । दूरगामिलक्ष्यमिदं साकारीकर्तुम् अपेक्षितस्य देशव्यापिन:, विशालस्य, गुणसम्पन्नस्य, शक्तिशालिन: ‘संस्कृतभारती’-नामकस्य जनसङ्घटनस्य निर्माणं समीपवर्तिलक्ष्यम् वर्तते । परं सङ्घटनस्य प्रत्येकम्प्रत्येकं घटकस्य कृते तु लक्ष्यं भवति संस्कृतस्य विकासाय कार्यकरणं, राष्ट्रोन्नतिसम्बन्धिषु कार्येषु सहभाग: चेति ।
 
===१) व्यावहारिकभाषारूपेण पुनरानयनम्===
===१) व्यवहारभाषाकरणम् ===
 
चतु:शतात् वर्षेभ्य: पूर्वं विश्वे ५००० भाषा: आसन् । इदानीम् उपद्विसहस्रा: सन्ति । व्यवहार: परित्यक्त: इत्यत: 3000 भाषा: विनष्टा: । व्यवहारह्रासादेव सहस्राधिका: भाषा: विनाशपथे सन्ति । "संस्कृतभाषा नित्यव्यवहारस्य भाषा करणीया इति।
"https://sa.wikipedia.org/wiki/संस्कृतभारती" इत्यस्माद् प्रतिप्राप्तम्