"आदिचुञ्चनगिरिः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
[[File:Aitckm.jpg|thumb|180px|right|महासंस्थानम्,आदिचञ्चनगिरि:]]
==पूर्वेतिहासः==
आदिचुञ्चनगिरिक्षेत्रस्य २०००वर्षाणां प्राचीनः इतिहासः अस्ति । आध्यात्मिकशक्त्याधारिता प्राचीनवैदिकपरम्परा अत्र दृश्यते । तन्नाम प्रकृतेः आराधना अत्र मौल्यं प्राप्तवती अस्ति । यज्ञानि, प्रार्थनाः च दैवीवातावरणनिर्माणे कारणीभूताः सन्ति ।अस्मिन् क्षेत्रे शिवः तपः आचरितवान् इति प्रतीतिः अस्ति ।
"https://sa.wikipedia.org/wiki/आदिचुञ्चनगिरिः" इत्यस्माद् प्रतिप्राप्तम्