"आदिचुञ्चनगिरिः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १८:
आदिचुञ्चनगिरिमठद्वारा बहवः विद्यालयाः, चिकित्सालयाः, परिसरसंरक्षणकेन्द्राणि, प्राणिसंरक्षणकेन्द्राणि, वेदाध्ययनकेन्द्राणि, कृषिसाहाय्यककेन्द्राणि प्रचलन्ति । धार्मिकसामाजिकक्षेत्रेषु बालगङ्गाधरवर्यः अत्यन्तं सक्रियः आसीत् ।
 
द्विसप्ततितमपीठाधीशरूपेण इदानीं '''श्री श्री श्री निर्मलानन्दस्वामी''' कार्यरतः अस्ति । एषः महोदयः तुमुकूरुमण्डलस्य गुब्बिइति उपमण्डलस्य चिरनहळ्ळि ग्रामे जन्म प्राप्तवान् । अस्य पूर्वाश्रमस्य नामनागराजः।नाम नागराजः। अस्य जन्म नवषष्टि-उत्तर- नवदशशततम वर्षस्य जुलै मासस्य विंशतितमे दिनांके अभवत् ।अयं तान्त्रिकविषये स्नातकविद्याभ्यासं मैसूरुनगरे समाप्य मद्रास्नगरे भारतीय प्रौद्यौगिकी संस्थायां(IIT) स्नातकोत्तरपदवीं प्राप्तवान् ।
 
==मार्गः==
"https://sa.wikipedia.org/wiki/आदिचुञ्चनगिरिः" इत्यस्माद् प्रतिप्राप्तम्