"वडोदरामण्डलम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ११:
 
==कृषिः वाणिज्यं च==
तण्डुलः, गोधूमः, 'जवार्', कलायः, तमाखुः, कार्पासः, इक्षुः, कदलीफलं, वृन्ताकं, 'ग्वावा', भिण्डकं, वार्तिकी, हरिद्रा, पपितफलं, सीताफलं, भल्लातकं च अस्मिन् मण्डले उत्पाद्यमानानि प्रमुखाणि कृष्युत्पादनानि सन्ति । [[गुजरातराज्यम्|गुजरातराज्यस्य]] मण्डलेषु कदलीफलस्य उत्पादने इदम् एकं प्रमुखं मण्डलम् अस्ति । वृन्ताकस्य उत्पादने अस्य मण्डलस्य प्रथमं स्थानम् अस्ति । 'ग्वावा'-फलस्य, भिण्डकस्य, वार्तिक्याः, हरिद्रायाः च उत्पादने अस्य मण्डलस्य द्वितीयं स्थानम् अस्ति । पपितफलस्य, सीताफलस्य च उत्पादने अस्य मण्डलस्य तृतीयं स्थानम् अस्ति । 'केमिकल्स् एण्ड् फर्तिलैसर्स्', वस्त्रोत्पादनं, 'फार्मस्युटिकल्स्', तमाखुः, 'बायोटेक्नोलजी', मत्स्योद्यमः, 'एञ्जिनियरिङ्ग्', क्षीरोत्पादनं, काचः ('ग्लास्'), 'मषीन् टूल्स्' च अस्य मण्डलस्य प्रमुखाः उद्यमाः सन्ति ।
 
==वीक्षणीयस्थलानि==
अरबिन्दो समाजः, बरोडा सङ्ग्रहालयः, 'दरबार हाल्', खण्डेरावविपणिः, कीर्तिमन्दिरं, चाम्पनेर्, लेहरीपुराद्वारः, लक्ष्मीविलासहर्म्यं, मकरपुराहर्म्यं, महात्मागान्धिनगरगृहं, महाराजा-फतेसिंहसङ्ग्रहालयः, माण्डवीद्वारः, मकबरा (हजीरा), नजरबागहर्म्यं, न्यायमन्दिरं (मण्डलस्य न्यायालयः), प्रतापविलासहर्म्यं, सय्याजीबाग, सय्याजीसरोवरः, सुरसागरतडागः च अस्य मण्डलस्य प्रमुखाणि ऐतिहासिकानि वीक्षणीयस्थलानि सन्ति । छोटा-उदयपुरे स्थितः 'ट्रैबल्'-सङ्ग्रहालयः अपि अस्य मण्डलस्य प्रमुखं वीक्षणीयस्थलम् अस्ति ।
 
==बाह्यसम्पर्कतन्तुः==
Line १७ ⟶ २१:
[[वर्गः:गुजरातराज्यम्]]
[[वर्गः:गुजरातराज्यस्य मण्डलानि]]
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
{{गुजरात् मण्डलाः}}
"https://sa.wikipedia.org/wiki/वडोदरामण्डलम्" इत्यस्माद् प्रतिप्राप्तम्