"दक्षिण अमेरिका" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १४:
दक्षिण-अमेरिकाभूखण्डस्य विस्तीर्णता १,७८,४०,००० च. कि.मी यावत् अस्ति । तन्नाम पृथिव्याः ३.५% भागः । २००५ तमे वर्षे अस्य जनसंख्या ३७,१०,००,००० परिमिता । दक्षिण-अमेरिकाभूखण्डस्य विस्तीर्णता [[एषिया]]-[[आफ्रिका]]-[[उत्तर- अमेरिका]] खण्डानाम् अनन्तरतनं स्थानं तन्नाम चतुर्थं स्थानं भजते । जनसंख्यादृष्ट्या अस्य पञ्चमं स्थानम् ।
== भूविवरणम् ==
दक्षिण-अमेरिकाभूखण्डे जगति अत्युन्नतः जलपातः [[एञ्जल् जलपातः]] अस्ति । जलपरिमाणस्य दृष्ट्या अपि अतिबृहत् नदी [[अमेजान् नदी]], अत्युन्नतपर्वतश्रेणी [[आण्डीस् पर्वतश्रेणी]], अत्यन्तम् आर्द्रं मरुस्थलम् [[अटकामा]], अतिबृहत् अरण्यम् इति ख्यातम् [[अमेजान् अरण्यम्]] , अत्युन्नता राजधानी ला पाज्, बोलिविया, वाणिज्यनौकानिर्वहणसमर्थम् अत्युन्नतं सरोवरम् [[टिटिलिकासरोवरम्]], तथैव भूमेः अत्यन्तं दक्षिणे स्थितं नगरम् (प्युर्तो तोरो,) [[चिलि]]राष्ट्रस्य नगरं च दृश्यन्ते ।
 
== परिसरः ==
"https://sa.wikipedia.org/wiki/दक्षिण_अमेरिका" इत्यस्माद् प्रतिप्राप्तम्