"सुब्रह्मण्यम् स्वामी" इत्यस्य संस्करणे भेदः

(लघु) Bot: Migrating 3 interwiki links, now provided by Wikidata on d:q3530322 (translate me)
पङ्क्तिः १:
[[File:Subramanian Swamy.jpg|thumb|सुब्रह्मण्यम् स्वामी (संवाद-वार्तायाम्)]]
'''सुब्रह्मण्यन्सुब्रह्मण्यम्-स्वामी''' (तमिलभाषायाम् : சுப்பிரமணியம் சுவாமி ) कश्चित् भारतीयः शिक्षाशास्त्री, राजनीतिकः, तथा च अर्थशास्त्री अस्ति। <ref>{{cite news|title=Swamy to teach at Harvard|url=http://www.thehindu.com/news/national/article1455140.ece|accessdate=16 October 2011|newspaper=The Hindu|location=Chennai, India|date=2011-02-15}}</ref> सः तु जनता-पार्टी इति भारतीयदलस्य अध्यक्षोऽस्ति।
 
सः तु पूर्वे भारतीययोजनाऽऽयोगस्य सदस्यत्वेन तथा च भारतस्य कैबिनेट्-मन्त्रित्वेनापि कार्यमकरोत्। तेन भारतस्य विदेशक्रियाकलापविषयेषु प्रभूतं लिखितमस्ति, विशेषतया च चीन-पाकिस्तान-इसरायल्-देशानां विषये। सः प्रकाशितसामग्रीकः लेखकः अपि अस्ति।
"https://sa.wikipedia.org/wiki/सुब्रह्मण्यम्_स्वामी" इत्यस्माद् प्रतिप्राप्तम्