"गणितकौमदी" इत्यस्य संस्करणे भेदः

गणितकौमदिः १३५३ ईस्वौ नारायन पण्डितेण विरचित... नवीनं पृष्ठं निर्मितमस्ति
(भेदः नास्ति)

११:१९, ५ जून् २०१३ इत्यस्य संस्करणं

गणितकौमदिः १३५३ ईस्वौ नारायन पण्डितेण विरचितम् गणिते सिद्धान्तमस्मस्ति। एतत् नारायण पण्डितस्य अन्याङ्कगणितस्य सिद्धान्तम् बीजगणित वतंसस्य अनु अस्ति। नारायण पण्डितः गणितकौमदिम् भास्करद्वितियस्य लीलावतौ भाष्यरूपे अलिखत्।

"https://sa.wikipedia.org/w/index.php?title=गणितकौमदी&oldid=239378" इत्यस्माद् प्रतिप्राप्तम्