"सूफीमतम्" इत्यस्य संस्करणे भेदः

सूफिमतं (Sufism) यवनमतसम्बद्धमेव किञ्चन मतम् । यवन... नवीनं पृष्ठं निर्मितमस्ति
 
(लघु) added Category:धर्मः using HotCat
पङ्क्तिः ३:
अस्मिन् सिद्धान्ते निवृत्तिमार्गः विशेषप्राधान्यम् आवहति । प्रापञ्चिकबन्धनानि सुखानि च परित्यज्य निर्धनत्वम् आश्रित्य एकान्ते कठोरतपसः आचरणेन भगवतः साक्षात्कारप्राप्तिः एव सूफीजनानां परमं लक्ष्यं भवति । परमेश्वरस्य अवकृपायाः भीतिः एव सर्वदा सूफिजनानां मनः बाधते ।
==मूलसिद्धान्ताः==
 
[[वर्गः:धर्मः]]
"https://sa.wikipedia.org/wiki/सूफीमतम्" इत्यस्माद् प्रतिप्राप्तम्