"बेङ्गळूरुग्रामान्तरमण्डलम्" इत्यस्य संस्करणे भेदः

(लघु) Bot: Migrating 15 interwiki links, now provided by Wikidata on d:q806464 (translate me)
No edit summary
पङ्क्तिः ६०:
}}
 
'''बेङ्गळूरुग्रामान्तरमण्डलम्''' (Bangalore Rural district) अपि कर्णाटकस्य[[कर्णाटक]]स्य २९ मण्डलेषु अन्यतमम् अस्ति । [[१९८६]] तमक्रैस्ताब्दस्य आगस्ट १५ दिनाङ्के समग्रबेङ्गळूरुमण्डलं नगरं ग्रामीणं च इति द्विधा विभक्तम् । राज्ये वैशाल्ये अस्य स्थानं १६ तमम् । एतत् कर्णाटकस्य[[कर्णाटक]]स्य आग्नेयकोणे अस्ति । ग्रामीणमण्डले चत्वारि उपमण्डलानि २५ प्रमुखाः ग्रामाः, १७१३ ग्रामाः, ९ पत्तनानि, २२९ ग्रामपञ्चायतानि च सन्ति ।
 
==विस्तीर्णता==
पङ्क्तिः ६६:
 
==उपमण्डलानि==
[[देवनहल्ली]], [[दोड्डबळ्ळापुर]], [[होसकोटे]], [[नेलमङ्गल]] च तानि उपमण्डलानि ।
 
==नद्यः==
[[अर्कावती]], [[कण्वा]], [[दक्षिणपिनाकिनी]], [[त्रिभूतरी]] नद्यः अस्मिन् मण्डले प्रवहन्ति । पवित्रा प्रसिद्धा च नदी [[कावेरीनदी|कावेरी]] अपि इतः १६कि.मी दूरे प्रवहति ।
कृषिकार्याणि एव एतेषां जनपदवासिनाम् उपजीविकासाधनं भवति । ते प्रायशः वृष्टिम् आश्रित्य कृषिकार्यं कुर्वन्ति । [[आम्रफलम्|आम्रवृक्षाणाम्]] , पनसफलानां[[पनसफलम्|पनसफलानाम्]], द्राक्षाफलानां[[द्राक्षाफलम्|द्राक्षाफलानाम्]], बहुबीजफलानां[[बीजपूरफलम्|बहुबीजफलानाम्]], च कृषिम् अधिकतया कुर्वन्ति ।
 
==प्रसिद्धक्षेत्राणि==
पङ्क्तिः ७८:
एतत् पर्वतीयक्षेत्रम् । अस्य एकशृङ्गगिरिः मन्दाकिनीपर्वतः वृषभाद्रिः कमदूगिरिः इति च नामानि सन्ति । अयं पर्वतः भिन्नभिन्नदिक्भ्यः भिन्नरुपेण दृश्यते । पर्वतः (४५५ पाद) आरोहणाय कष्टसाध्यः । सोपानमार्गः अस्ति । तत्र नैसर्गिकगुहालयाः शिखराणि देवस्थानानि च सन्ति । श्री गविगङ्गाधरेश्वरः, होन्नादेवी, शारदाम्बा, शान्तीश्वरः, बडेगणपतिः पादेकल्लु वीरभद्रः, एम्मे बसव इत्यादयः प्रमुखाः देवालयाः ।
प्रमुखतीर्थानि- गविमठसमीपे पातालगङ्गा, अगस्त्येश्वरतीर्थम् च । अत्यन्तकष्टेन गम्यस्थानानि तीर्थोदकं, कोडगुल्लु बसव, केम्पेगौडहजार इति ।
====मार्गः====
:मार्गः -बेङ्गलूरुतः[[बेङ्गळूरु]]तः ५६ कि.मी नेलमङ्गलतः ३२. कि.मी । निडुवन् समीपस्थं रेल् निस्थानकम् अस्ति।अस्ति ।
 
===२.घाटिसुब्रह्मण्यः===
बेङ्गलूरुसमीपे[[बेङ्गळूरु]]समीपे अस्ति।अस्ति । एषः श्रीसुब्रह्मण्यदेवालयः अस्ति । अस्य समीपे एव श्रीनरसिंहः स्वयम् उद्भवगोचरः अस्ति । देवालयस्य पार्श्वे कुमारधारा इति पवित्रपुष्करिणी अस्ति । अत्र पुष्यशुद्धषष्ठीदिने बहवः आगच्छन्ति । अत्रैवा गवां यात्रा प्रसिद्धा, कर्णाटके अद्वितीया च ।
====मार्गः====
:मार्गः- बेङ्गलूरुतः[[बेङ्गळूरु]]तः ५२ कि.मी. दोड्ड्बळ्ळापुरतः १२ कि.मी । समीपे माकळिरेलनिस्थानम् अस्ति ।
 
 
==बाह्यानुबन्धः==
 
 
 
{{कर्णाटकस्य मण्डलानि}}
"https://sa.wikipedia.org/wiki/बेङ्गळूरुग्रामान्तरमण्डलम्" इत्यस्माद् प्रतिप्राप्तम्