"नर्मदामण्डलम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
नर्मदामण्डलम् इत्येतत् [[गुजरातराज्यम्|गुजरातराज्ये]] स्थितं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति [[राजपीपळा]] इति नगरम् ।
[[Image:Map GujDist CentralEast.png|thumb|300px|right|मध्यगुजरातस्य मण्डलानि]]
 
==भौगोलिकम्==
नर्मदामण्डलस्य विस्तारः २,७५५ चतुरस्रकिलोमीटर्मितः अस्ति । [[गुजरातराज्यम्|गुजरातराज्यस्य]] दक्षिणभागे इदं मण्डलम् अस्ति । अस्य मण्डलस्य पूर्वे [[मध्यप्रदेशराज्यम्]], पश्चिमे [[भरुचमण्डलम्]], उत्तरे [[वडोदरामण्डलम्]], दक्षिणे [[तापीमण्डलम्]] अस्ति । अस्मिन् मण्डले १,१०० मिल्लीमीटर्मितः वार्षिकवृष्टिपातः भवति । अस्मिन् मण्डले पञ्च नद्यः प्रवहन्ति । ताः यथा- नर्मदा, करजणः, मेनः, अश्विनी, तेरवः ।
"https://sa.wikipedia.org/wiki/नर्मदामण्डलम्" इत्यस्माद् प्रतिप्राप्तम्