"वडोदरामण्डलम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
वडोदरामण्डलम् इत्येतत् [[गुजरातराज्यम्|गुजरातराज्यस्य]] किञ्चन प्रमुखं मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति [[वडोदरा]] इति महानगरम् ।
{{Infobox settlement
 
| name = वडोदरामण्डलम्
| native_name =
| native_name_lang =
| other_name =
| nickname =
| settlement_type = मण्डलम्
| image_skyline =
| image_alt =
| image_caption =
| pushpin_map = India Gujarat
| pushpin_label_position = left
| pushpin_map_alt =
| pushpin_map_caption =
| subdivision_type = Country
| subdivision_name = भारतम्
| subdivision_type1 = States and territories of India|State
| subdivision_name1 = गुजरातम्
| established_title = <!-- Established -->
| established_date =
| founder =
| named_for =
| government_type =
| governing_body =
| leader_title1 = Collector
| leader_name1 = श्री विनोद राओ
| unit_pref = Metric
| area_footnotes =
| area_rank =
| area_total_km2 = 7512
| elevation_footnotes =
| elevation_m =
| population_total = 3625471
| population_as_of =
| population_rank =
| population_density_km2 = 1022
| population_demonym =
| population_footnotes =
| demographics_type1 = Languages
| demographics1_title1 = Official
| demographics1_info1 = गुजराति, हिन्दि, आङ्ला
| postal_code_type = Postal Index Number|PIN
| postal_code = 390 0XX
| blank2_name_sec2 = Avg. annual temperature
| blank2_info_sec2 = १२-४३°C
| blank3_name_sec2 = Avg. summer temperature
| blank3_info_sec2 = २६-४३°C
| blank4_name_sec2 = Avg. winter temperature
| blank4_info_sec2 = १२-३३°C
| website =
| footnotes =
}}
==भौगोलिकम्==
वडोदरामण्डलस्य विस्तारः ७,५५५ चतुरस्रकिलोमीटर्मितः अस्ति । [[गुजरातराज्यम्|गुजरातराज्यस्य]] दक्षिणभागे इदं मण्डलम् अस्ति । अस्य मण्डलस्य पूर्वे [[मध्यप्रदेशराज्यम्]], पश्चिमे [[आनन्दमण्डलम्]], उत्तरे [[पञ्चमहलमण्डलम्]], दक्षिणे [[नर्मदामण्डलम्]] अस्ति । अस्मिन् मण्डले १७३२ मिल्लीमीटर्मितः वार्षिकवृष्टिपातः भवति । अस्मिन् मण्डले षट् नद्यः प्रवहन्ति । ताः यथा- महीसागरः, नर्मदा, जाम्बुवा, सूर्या, विश्वामित्री, दादरः ।
"https://sa.wikipedia.org/wiki/वडोदरामण्डलम्" इत्यस्माद् प्रतिप्राप्तम्