"औरङ्गाबादमण्डलम्" इत्यस्य संस्करणे भेदः

(लघु) Bot: Migrating 11 interwiki links, now provided by Wikidata on d:q592942 (translate me)
No edit summary
पङ्क्तिः १:
'''औरंगाबाद् मण्डलः''' महाराष्ट्र राज्ये स्थितःएकः मण्डलः । अस्य मण्डलस्य केन्द्रः [[औरंगाबाद्]] नगरः।
{{India Districts
 
|Name = औरंगाबाद् मण्डलः
{{महाराष्ट्र मण्डलाः}}
|Local = औरंगाबाद जिल्हा
|State = महाराष्ट्र
|Division =
|HQ = औरंगाबाद् , महाराष्ट्र
|Map = MaharashtraAurangabad.png
|Highways = National Highway 211 (India)|NH-211
|Website = http://aurangabad.nic.in/
}}
[[Image:Bibika.jpg|thumb|right|300px|बीबी का मक्बारा]]
 
[[वर्गः:महाराष्ट्र मण्डलाः|मण्डलः, औरंगाबाद्, महाराष्ट्र]]
 
==भौगोलिकम्==
 
औरंगाबादस्य विस्तारः १०,००० चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य पूर्वे जल्नामण्डलम्, पश्चिमे नाशिकमण्डलम्, उत्तरे जळगावमण्डलम्, दक्षिणे अह्मेद्नगरम् अस्ति| अस्मिन् मण्डले ७३४ मिल्लीमीटर्मितः वार्षिकवृष्टिपातः भवति । अस्मिन् मण्डले द्वौ नद्यः प्रवहन्ति । ताः गोदावरि, तापि च |
 
==जनसङ्ख्या==
 
२००१ जनगणनानुगुणम् औरंगाबादमण्डलस्य जनसङ्ख्या २,८९७,०१३ अस्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते २९० जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् २९० जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः २७.३३% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९२४ अस्ति । अत्र साक्षरता ६१.१५% अस्ति ।
 
==उपमण्डलानि==
 
अस्मिन् मण्डले नव उपमण्डलानि सन्ति । तानि- कन्नड्, सोय्गाव, सिल्लोद्, फुलाम्बरि, औरङगबाद्,खुल्ताबाद्, वैजापुर,गङ्गापुर, पैथान च ।
 
 
 
 
 
 
 
 
 
 
 
{{महाराष्ट्र मण्डलाः}}
"https://sa.wikipedia.org/wiki/औरङ्गाबादमण्डलम्" इत्यस्माद् प्रतिप्राप्तम्