"गणेशचतुर्थी" इत्यस्य संस्करणे भेदः

(लघु) Bot: Migrating 20 interwiki links, now provided by Wikidata on d:q929250 (translate me)
पङ्क्तिः ४१:
गणेश: [[आकाशः|आकाशस्य]] अभिमानिदेवता । अस्य शुण्डा ओङ्कारस्य प्रतीका । बृहत् [[उअदरम्|उदरं]] ब्रह्माण्डस्य सङ्केतम् । उदरे बद्ध: [[सर्पः|सर्प:]] ब्रह्माण्डं वहन् आदिशेष: । विशालौ [[कर्णः|कर्णौ]] ज्ञानद्योतकौ । हस्ते विद्यमानपाश: रागम् अङ्कुश: क्रोधं च प्रतिपादयत: । एकदन्त: अद्वैतप्रतीक: च ।
 
[[वर्गः:भारतीयसंस्कृतिः]]
[[वर्गः:हिन्दु-उत्सवाः]]
"https://sa.wikipedia.org/wiki/गणेशचतुर्थी" इत्यस्माद् प्रतिप्राप्तम्