"महिषमर्दिनी (बक्रेश्वरम्)" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः ९:
सत्ययुगे लक्ष्मीनारायणयोः विवाहसमये [[इन्द्रः]] [[असिताङ्गः|असिताङ्गमुनेः]] अवहेलनं करोति। क्रुद्धस्य मुनेः शरीरस्य नाड्यः अष्टसु स्थानेषु वक्रीभूय ऊनता जाता । अतः सः [[अष्टावक्रः]] इति ख्यातः । अतः खिन्नः सः मुनिः अस्मिन् स्थाने दीर्घं तपः आचर्य शिवस्य अनुग्रहं प्राप्तवान् । अतः अत्रत्यः शिवः वक्रनाथः इति प्रसिद्धः।
 
[[वर्गः:हिन्दुदेवताः]]
[[वर्गः:शाक्तपन्थः]]
[[वर्गः:हिन्दुपुराणानि]]
[[वर्गः:हिन्दुपरम्परा]]
"https://sa.wikipedia.org/wiki/महिषमर्दिनी_(बक्रेश्वरम्)" इत्यस्माद् प्रतिप्राप्तम्