"भण्डारामण्डलम्" इत्यस्य संस्करणे भेदः

(लघु) Bot: Migrating 1 interwiki links, now provided by Wikidata on d:q1813857 (translate me)
No edit summary
पङ्क्तिः १:
'''भंडारा मण्डलः''' महाराष्ट्र राज्ये स्थितः एकः मण्डलः | अस्य मण्डलस्य केन्द्रः [[भंडारा]] नगरः |
 
{{Infobox settlement
| name = भण्डारामण्डलम्
| native_name =
| native_name_lang =
| other_name =
| nickname =
| settlement_type = मण्डलम्
| image_skyline = MaharashtraBhandara.png
| image_alt =
| image_caption =
| pushpin_map = India Maharashtra
| pushpin_label_position = left
| pushpin_map_alt =
| pushpin_map_caption = महाराष्ट्रराज्ये भण्डारामण्डलम्
| subdivision_type = Country
| subdivision_name = भारतम्
| subdivision_type1 = States and territories of India|State
| subdivision_name1 = महाराष्ट्र
| established_title = <!-- Established -->
| established_date =
| founder =
| named_for =
| seat_type = Headquarters
| seat = भण्डार
| government_type =
| governing_body =
| unit_pref = Metric
| area_footnotes =
| area_rank =
| area_total_km2 = 3890
| elevation_footnotes =
| elevation_m =
| population_total = 1135835
| population_as_of = २००१
| population_rank =
| population_density_km2 = 213
| population_demonym =
| population_footnotes =
| demographics_type1 = Languages
| demographics1_title1 = Official
| demographics1_info1 = मराठि
| postal_code_type =
| postal_code =
| registration_plate =
| website = http://bhandara.nic.in/
| footnotes =
}}
 
==भौगोलिकम्==
 
अकोलमण्डलस्य विस्तारः ३,६४८ चतुरस्रकिलोमीटर्मितः अस्ति। अमरावति विभागस्य मध्यभागे इदं मण्डलम् अस्ति। अस्य मण्डलस्य पूर्वे गोंदिया, पश्चिमे नागपूर मण्डलम्, उत्तरे बालाघाट मण्डलम् (मध्यप्रदेशः), दक्षिणे चंद्रपूर अस्ति। अस्मिन् मण्डलस्य मुख्य नदी वैनगंगा अस्ति।
 
==जनसङ्ख्या==
 
२०११ जनगणनानुगुणम् अहमदाबादमण्डलस्य जनसङ्ख्या ११,३५,८३५ अस्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते २९० जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् २९० जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः ५.५२% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९८४ अस्ति । अत्र साक्षरता ८५.१४% अस्ति ।
 
==उपमण्डलानि==
 
अस्मिन् मण्डले सप्त उपमण्डलानि सन्ति । तानि- भंडारा तालुका, साकोली, तुमसर, पवनी, मोहाडी, लाखनी, लाखांदूर च।
 
==बाह्यसम्पर्कतन्तुः==
 
*[http://bhandara.nic.in/ Bhandara district website]
 
{{महाराष्ट्र मण्डलाः}}
"https://sa.wikipedia.org/wiki/भण्डारामण्डलम्" इत्यस्माद् प्रतिप्राप्तम्