"बीडमण्डलम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
'''बीड् मण्डलंबीडमण्डलं''' (Beed district) महाराष्ट्रराज्ये स्थितमेकं मण्डलमस्ति | अस्य मण्डलस्य केन्द्रं [[बीड्]]नगरम् |
 
{{Infobox settlement
| name = बीडमण्डलम्
Line १५ ⟶ १४:
| pushpin_map_alt =
| pushpin_map_caption = महाराष्ट्रराज्ये बीडमण्डलम्
| subdivision_type = Countryराष्ट्रम्
| subdivision_name = भारतम्
| subdivision_type1 = States and territories of India|State
| subdivision_name1 = महाराष्ट्रमहाराष्ट्रराज्यम्
| established_title = <!-- Established -->
| established_date =
Line ३९ ⟶ ३८:
| population_demonym =
| population_footnotes =
| demographics_type1 = Languagesभाषाः
| demographics1_title1 = Officialअधिकृतभाषाः
| demographics1_info1 = मराठिमराठीभाषा
| postal_code_type =
| postal_code =
Line ५० ⟶ ४९:
 
==भौगोलिकम्==
 
बीडमण्डलस्य विस्तारः १०,६९३ चतुरस्रकिलोमीटर्मितः अस्ति ।
 
==जनसङ्ख्या==
 
२००१ जनगणनानुगुणम् अहमदाबादमण्डलस्य जनसङ्ख्या २,१६१,२५० अस्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते २०० जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् २०० जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १९.६५% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९१२ अस्ति । अत्र साक्षरता ७३.५३% अस्ति ।
 
==उपमण्डलानि==
 
अस्मिन् मण्डले एकादश उपमण्डलानि सन्ति । तानि- बीड, अष्टि, पतोडा, शिरूर्, गेव्रै, अम्बाजोगै, वड्वानि,कैज, धारूर्, पार्लि, मजल्गाव् च।
 
==वीक्षणीयस्थानानि==
 
==बाह्यसम्पर्कतन्तुः==
"https://sa.wikipedia.org/wiki/बीडमण्डलम्" इत्यस्माद् प्रतिप्राप्तम्