"कच्छमण्डलम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १७:
}}
 
कच्छमण्डलम् इत्येतत् [[गुजरातराज्यम्|गुजरातराज्यस्य]] किञ्चन प्रमुखं मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति [[भुज्]] इति नगरम् । न केवलं [[गुजरातराज्यम्|गुजरातराज्ये]] अपि तु समग्रे [[भारतम्|भारते]] इदं मण्डलं विशालतमम् अस्ति । अस्य मण्डलस्य आकारः कच्छपसदृशः अस्ति इत्यतः अस्य मण्डलस्य कच्छ इति नाम
 
==भौगोलिकम्==
कच्छमण्डलस्य विस्तारः ४५,६५२ चतुरस्रकिलोमीटर्मितः अस्ति । इदं मण्डलं [[गुजरातराज्यम्|गुजरातराज्यस्य]] पश्चिमभागे वर्तते । अस्य मण्डलस्य पूर्वे [[बनासकाठामण्डलम्]], [[पाटणमण्डलम्]] च, पश्चिमे अरब्बीसमुद्रः, उत्तरे [[पाकिस्तानम्]], दक्षिणे 'गल्फ् आफ् कच्छ' अस्ति । अस्मिन् मण्डले ५८७ मिल्लीमीटर्मितः वार्षिकवृष्टिपातः भवति । [[गुजरातराज्यम्|गुजरातराज्ये]] विद्यमानः रणः, लघुरणः च अस्मिन्नेव मण्डले अन्तर्भवति ।
कच्छमण्डलस्य विस्तारः
 
==जनसङ्ख्या==
२०११ जनगणनानुगुणम् अस्य मण्डलस्य जनसङ्ख्या २०,९२,३७१ अस्ति । अत्र १०,९६,७३७ पुरुषाः ९,९५,६३४ महिलाः च सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते ४६ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ४६ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः ३२.१६% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९०८ अस्ति । अत्र साक्षरता ७०.५९% अस्ति ।
 
==उपमण्डलानि==
अस्मिन् मण्डले दश उपमण्डलानि सन्ति । तानि- १ अबडासा २ अञ्जारः ३ भचाउ ४ [[भुज्]] ५ गान्धीधाम ६ लखपतः ७ माण्डवी ८ मुन्द्रा ९ नखत्राणा १० रापरः
 
==कृषिः वाणिज्यं च==
 
 
==बाह्यसम्पर्कतन्तुः==
"https://sa.wikipedia.org/wiki/कच्छमण्डलम्" इत्यस्माद् प्रतिप्राप्तम्