"ऋणम्" इत्यस्य संस्करणे भेदः

(लघु)
(लघु) (added Category:ऋण using HotCat)
(लघु) (removed Category:ऋण; added Category:ऋणत्रयम् using HotCat)
धर्मस्य गतिः गहना । तदीयं तत्त्वं तपोभूमिकायां निगूहितं भवति । अतः तस्य अवगमनमपि तपोभूमिकायामेव शक्यं न तु बाह्यव्यवहारभूमिकायाम् । इदं सम्यक् जानद्भिः ऋषिभिः दिव्यव्यवस्था परिकल्पिता अस्ति । अस्य प्रभावः भवति दिव्यः । स्थूलबुद्ध्या गोचरितं न भवेत् । अनया दृष्ट्या एव स्थूलव्यवहारः व्यवस्थितः अस्ति । अतः ऋणस्य व्याप्तिः प्रभावश्च दिव्यः भवति । दिव्यभूमिकायां सृष्टायाः ऋणस्य गतेः अनुसृत्य भौतिकक्षेत्रे व्यवस्थितसोपानानि भवन्ति ।
 
[[वर्गः:ऋणऋणत्रयम्]]
"https://sa.wikipedia.org/wiki/विशेषः:MobileDiff/240144" इत्यस्माद् प्रतिप्राप्तम्