"औरङ्गाबादमण्डलम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
'''औरंगाबाद् मण्डलम्''' (Aurangabad district) [[महाराष्ट्र]] राज्ये स्थितःएकः मण्डलः । अस्य मण्डलस्य केन्द्रः [[औरंगाबाद्]] नगरः।
 
{{Infobox settlement
पङ्क्तिः ७६:
==भौगोलिकम्==
 
औरंगाबादस्य विस्तारः १०,००० चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य पूर्वे [[जल्नामण्डलम्]], पश्चिमे [[नाशिकमण्डलम्]], उत्तरे [[जळगावमण्डलम्]], दक्षिणे [[अह्मेद्नगरम्]] अस्ति| अस्मिन् मण्डले ७३४ मिल्लीमीटर्मितः वार्षिकवृष्टिपातः भवति । अस्मिन् मण्डले द्वौ नद्यः प्रवहन्ति । ताः गोदावरि, तापि च |
 
==जनसङ्ख्या==
पङ्क्तिः ८४:
==उपमण्डलानि==
 
अस्मिन् मण्डले नव उपमण्डलानि सन्ति । तानि- कन्नड्, सोय्गाव, सिल्लोद्, फुलाम्बरि, औरङगबाद्,खुल्ताबाद्, वैजापुर,गङ्गापुर, पैथान च ।
 
१.[[कन्नड्]]
 
२.[[सोय्गाव]]
 
३.[[सिल्लोद्]]
 
४.[[फुलाम्बरि]]
 
५.[[औरङगबाद्]]
 
६.[[खुल्ताबाद्]]
 
७.[[वैजापुर]]
 
८.[[गङ्गापुर]]
 
९.[[पैथान]]
 
 
"https://sa.wikipedia.org/wiki/औरङ्गाबादमण्डलम्" इत्यस्माद् प्रतिप्राप्तम्