"हिङ्गोलीमण्डलम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ७१:
==भौगोलिकम्==
 
अहमदनगरमण्डलस्यहिङ्गोलीमण्डलस्य विस्तारः ४,५२६ चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य पश्चिमे [[ परभणीमण्डलम्]], उत्तरे [[ अकोलामण्डलम्]], [[यवतमाळमण्डलम्]], दक्षिणे [[ नांदेडमण्डलम्]] अस्ति ।
 
==जनसङ्ख्या==
 
२००१ जनगणनानुगुणम् अहमदानगरमण्डलस्यहिङ्गोलीमण्डलस्य जनसङ्ख्या ९,८७,१६० अस्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते २२० जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् २२० जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १९.४३% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९३५ अस्ति । अत्र साक्षरता ८६.०४% अस्ति ।
 
==उपमण्डलानि==
"https://sa.wikipedia.org/wiki/हिङ्गोलीमण्डलम्" इत्यस्माद् प्रतिप्राप्तम्