"जळगावमण्डलम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ७१:
==भौगोलिकम्==
 
जळगावमण्डलस्य विस्तारः ११,७०० चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य पूर्वे [[बुलढाणामण्डलम्]] पश्चिमे [[धुळेमण्डलम्]], उत्तरे [[मध्यप्रदेषःमध्यप्रदेशराज्यम्]], दक्षिणे [[जालनामण्डलम्]] अस्ति । अस्मिन् मण्डले ६९० मिल्लीमीटर्मितः वार्षिकवृष्टिपातः भवति । अस्मिन् मण्डले मुख्य नदी [[तापि नदी]] अस्ति ।
 
==जनसङ्ख्या==
"https://sa.wikipedia.org/wiki/जळगावमण्डलम्" इत्यस्माद् प्रतिप्राप्तम्