"मध्वाचार्यः" इत्यस्य संस्करणे भेदः

पङ्क्तिः २६:
==[[मध्वाचार्यस्य कृतयः]]==
==शिष्याः==
मध्वाचार्येण प्रभावितःप्रभाविताः शिष्याः नैके । तत्र च शास्त्रसंरक्षणार्थं सन्यासदीक्षाम्संन्यासदीक्षां स्वीकृतवन्तः प्रमुखाः । तेषु अन्यतमः पद्मनाभतीर्थः शास्त्रप्रचारार्थं रामक्षेत्रादिषु नियुक्तः । तदन्याः अष्टयतयः उडुपीक्षेत्रे शास्त्रप्रचारार्थंशास्त्रप्रचारार्थम्, एवं मध्वाचार्येण प्रतिष्टापितस्यप्रतिष्ठापितस्य श्रीकृष्णस्य आराधने निर्वहणेआराधननिर्वहणाय च नियुक्ताः । १५ तमे शतमाने वादिराजतीर्थेन श्रीकृष्णदेवालयस्य पुरतः एव सर्वेषां अष्टयतीनां कृते पृथकरूपेणपृथक् अष्ठमठाःरूपेण स्थापिताःम्अष्ट मठाः स्थापिताःतेमध्वाचार्यस्य चत्वारः साक्षात् शिष्याः तु-
:* श्री[[पद्मनाभतीर्थः]] ।
:* श्री[[माधवतीर्थःनरहरितीर्थः]] ।
:* श्री[[माधवतीर्थः]] ।
:* श्री[[अक्षोभ्यतीर्थः]] ।
 
: ''' उडुपेः अष्टमठानां मूलयतयः '''
"https://sa.wikipedia.org/wiki/मध्वाचार्यः" इत्यस्माद् प्रतिप्राप्तम्