"गान्धीनगरम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ६५:
 
 
[[गुजरातराज्यम्|गुजरातराज्ये]] किञ्चन मण्डलम् अस्ति [[गान्धिनगरमण्डलम्]] । इदं मण्डलं तावत् [[गुजरातराज्यम्|गुजरातराज्यस्य]] प्रशासनविभागत्वेनैव संस्थापितम् । अस्य मण्डलस्य केन्द्रम् अस्ति '''गान्धिनगरम्''' ({{lang-gu|ગાંધીનગર}}) यत् [[गुजरातराज्यम्|गुजरातराज्यस्य]] राजधानी । अस्यप्राक् निर्माणम्इदं मण्डलम् [[अहमदाबादमण्डलम्|अहमदाबादमण्डले]] एव अन्तर्भूतम् आसीत् । १९६४ तमे वर्षे सञ्जातम्।इदं मण्डलम् [[अहमदाबादमण्डलम्|अहमदाबादमण्डलात्]] पृथक् कृतम् अपि च [[गुजरातराज्यम्|गुजरातराज्यस्य]] प्रशासनकेन्द्रत्वेन संस्थापितम् ।
 
मण्डलस्य अस्य मण्डलस्य विस्तीर्णमस्ति ६४९ चतुरस्रकिलोमीटर्-परिमितम्।चतुरस्रकिलोमीटर्परिमितम् । जनसङ्ख्या तु १३,३४,४५५ यस्मिन् ३५.०२ प्रतिशतं जनाः नगरीयाः (२००१ जनसङ्ख्यागणना) । मण्डलेऽस्मिन् गान्धिनगरम् अपिइत्येतन्नगरं, च चान्द्खेडाचान्दखेडा, मोटेरा, अदलाज् इति त्रीणि उपनगराणि, २१६ ग्रामाः च अन्तर्भवन्ति।अन्तर्भवन्ति । अस्य मण्डलस्य ईशान्ये सबरकान्थः[[साबरकाठामण्डलम्]], आग्नेये खेडा[[खेडमण्डलम्]], नैऋत्ये [[अहमदाबाद्अहमदाबादमण्डलम्]], वायव्ये [[मेहसाणामेहसाणामण्डलम्]] इत्येतानिअस्ति नगराणि सन्ति। सबरकान्थखेडा[[मेहसाणा]]नगरेषुसाबरकाठाखेडामेहसाणामण्डलेषु अधिकजनाः वसन्ति।वसन्ति । एतानि नगराणिमण्डलानि न केवलं [[गुजरातराज्यम्|गुजरातराज्यस्य]] अपि तु पश्चिमभारतस्य वाणिज्यकेन्द्राणि वर्तन्ते ।
 
गान्धिनगरम्गान्धिनगरं [[चण्डीगढ]]वत्सदृशं सुसज्जितम्।सुकल्पितं, योजनाबद्धं नगरम् अस्ति । अस्मिन् ३० विभागाः सन्ति।सन्ति । प्रत्येकस्यापि विभागस्य दैर्घ्यता विस्तृतिश्च १ किलोमीटर्-परिमितम्।परिमितम् । प्रत्येकस्मिन् विभागे प्राथमिकमाध्यमिकप्रौढशालाः, चिकित्सालयःचिकित्सालयाः, आपणाः, अनुरक्षणकार्यालयाः(maintenance office) च सन्ति।
 
सुप्रसिद्धः, रमणीयः अक्षरधामदेवालयः[[अक्षरधाम]]देवालयः गान्धिनगरे विंशतितमे विभागे (in Sector : 20) अस्ति।अस्ति ।
 
गान्धिनगरे बह्व्यः शिक्षणसंस्थाः सन्ति।सन्ति । ताः -[[धीरूभायीधीरूभाई अम्बानी इन्स्टिट्यूट् आफ् आय् सी टी]], [[इण्डियन् प्लास्मा रिसर्च् इन्स्टिट्यूट्]], [[गुजरातन्यायविश्वविद्यालयः]] । [[गुजरातराज्यम्|गुजरातराज्ये]] शिक्षणक्षेत्रे गान्धिनगरस्य सर्वोच्चस्थानं वर्तते।वर्तते । अतः गान्धिनगरं [[गुजरातराज्यम्|गुजरातराज्यस्य]] "हृदयभागः" इति प्रसिद्धम्।प्रसिद्धम् ।
 
 
"https://sa.wikipedia.org/wiki/गान्धीनगरम्" इत्यस्माद् प्रतिप्राप्तम्