"परभणीमण्डलम्" इत्यस्य संस्करणे भेदः

(लघु) Bot: Migrating 14 interwiki links, now provided by Wikidata on d:q1797389 (translate me)
No edit summary
पङ्क्तिः १:
'''परभणी मण्डलःमण्डलम्''' (Parbhani district) [[महाराष्ट्र]] राज्ये स्थितः एकः मण्डलः | अस्य मण्डलस्य केन्द्रः [[परभणी]] नगरः |
 
 
{{Infobox settlement
| name = परभणीमण्डलम्
| native_name =
| native_name_lang = <!-- ISO 639-2 code e.g. "fr" for French. If more than one, use {{lang}} instead -->
| settlement_type = मण्डलम्
| image_skyline =
| imagesize =
| image_alt =
| image_caption =
| image_flag =
| flag_alt =
| image_seal =
| seal_alt =
| image_shield =
| shield_alt =
| nickname =
| motto =
| image_map = MaharashtraParbhani.png
| map_alt =
| map_caption = महाराष्ट्रराज्ये परभणीमण्डलम्
| image_dot_map =
| subdivision_type =
| subdivision_name = औरङ्गाबाद
| subdivision_type = Country
| subdivision_name = भारतम्
| subdivision_type1 = States and territories of India|State
| subdivision_name1 = महाराष्ट्र
| established_title = <!-- Established -->
| established_date =
| founder =
| named_for =
| seat_type =
| seat =
| government_footnotes =
| leader_party =
| leader_title =
| leader_name =
| leader_title1 =
| leader_name1 =
| total_type =
| unit_pref =
| area_magnitude =
| area_footnotes =
| area_total_km2 = 6511.58
| area_total_sq_mi =
| area_land_km2 =
| area_land_sq_mi =
| area_water_km2 =
| area_water_sq_mi =
| area_water_percent =
| area_note =
| elevation_footnotes =
| elevation_m =
| elevation_ft =
| population_footnotes =
|leader_title =
|leader_name =
| population_total = 1835982
| population_as_of = २०११
| population_density_km2 = 235
| population_density_sq_mi=
| population_est =
| pop_est_as_of =
| website = http://parbhani.gov.in
| footnotes =
}}
 
==भौगोलिकम्==
 
परभणीमण्डलस्य विस्तारः ७,५१२ चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य पूर्वे [[नान्देडमण्डलम्]], पश्चिमे [[बीडमण्डलम्]], [[जालनामण्डलम्]] च, उत्तरे [[हिङ्गोलीमण्डलम्]], [[बुलढाणामण्डलम्]] च, दक्षिणे [[लातूरमण्डलम्]] अस्ति । अस्मिन् मण्डले ६०० मिल्लीमीटर्मितः वार्षिकवृष्टिपातः भवति । अस्मिन् मण्डले मख्य नदी गोदावरि अस्ति ।
 
==जनसङ्ख्या==
 
२०११ जनगणनानुगुणम् परभणीमण्डलस्य जनसङ्ख्या १८,३५,९८२ अस्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते २९३ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् २९३ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः २०.१८% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९४० अस्ति । अत्र साक्षरता ७५.२२% अस्ति ।
 
==उपमण्डलानि==
 
अस्मिन् मण्डले अष्ट उपमण्डलानि सन्ति । तानि-
 
* [[परभणी]]
* [[गंगाखेड]]
* [[सोनपेठ]]
* [[पाथरी]]
* [[मानवत]]
* [[सेलू]]
* [[पूर्णा]]
* [[पालम]]
 
==वीक्षणीयस्थलानि==
 
 
अस्मिन्नेव मण्डले बहवः प्रसिद्धं वीक्षणीयस्थलानि सन्ति - पर्देश्वर मन्दिरम्, नेमगिरि,लोहिग्राम्, शेल्गाव, इत्यादि ।
 
 
==बाह्यसम्पर्कतन्तुः==
 
* [http://parbhani.nic.in/ Parbhani district website]
* [http://eselu.com/ Selu (Sailu) Taluka Website]
 
{{महाराष्ट्र मण्डलाः}}
"https://sa.wikipedia.org/wiki/परभणीमण्डलम्" इत्यस्माद् प्रतिप्राप्तम्