"नान्देडमण्डलम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २:
 
{{Infobox settlement
| name = नन्दूरबारमण्डलम्नान्देडमण्डलम्
| native_name =
| native_name_lang = <!-- ISO 639-2 code e.g. "fr" for French. If more than one, use {{lang}} instead -->
पङ्क्तिः २०:
| image_map = MaharashtraNanded.png
| map_alt =
| map_caption = महाराष्ट्रराज्ये नन्दूरबारमण्डलम्नान्देडमण्डलम्
| image_dot_map =
| subdivision_type =
पङ्क्तिः ७१:
==भौगोलिकम्==
 
नन्दूरबारमण्डलस्यनान्देडमण्डलस्य विस्तारः १०,४२२ चतुरस्रकिलोमीटर्मितः अस्ति ।अस्य मण्डलस्य पूर्वे [[आन्ध्रप्रदेशराज्यम्]], पश्चिमे [[लातूरमण्डलम्]], [[परभणीमण्डलम्]] च, उत्तरे [[यवतमाळमण्डलम्]], दक्षिणे [[कर्णाटकराज्यम्]] अस्ति । अस्मिन् मण्डले ९५४ मिल्लीमीटर्मितः वार्षिकवृष्टिपातः भवति । अस्मिन् मण्डले मुख्य नदी [[गोदावरी नदी]] अस्ति।
 
==जनसङ्ख्या==
 
२०११ जनगणनानुगुणम् नन्दूरबारमण्डलस्यनान्देडमण्डलस्य जनसङ्ख्या ३,३५६,५६६ अस्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते ३२२ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ३२२ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः २१.८४% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९३७ अस्ति । अत्र साक्षरता ७६.९४% अस्ति ।
 
==उपमण्डलानि==
"https://sa.wikipedia.org/wiki/नान्देडमण्डलम्" इत्यस्माद् प्रतिप्राप्तम्