"रामनगरमण्डलम्" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः २३:
[[Image:RamanagaramMap.jpg|thumb|right|रामनगरमण्डलम्]]
 
'''रामनगरमण्डलं''' (Ramanagara) [[कर्णाटक]]राज्ये विद्यमानं किञ्चन मण्डलम् | कर्णाटकराज्ये[[कर्णाटक]]राज्ये रामनगरमण्डलं नूतनतया निर्मितं मण्डलम् अस्ति । इतः पूर्वम् एतत् [[बेङ्गलूरुग्रामान्तरमण्डल]]स्य एव भागः आसीत् । क्रि.श.[[२००७]] तमे वर्षे पृथक् मण्डलत्वम् आप्नोत् । रामनगरं तु चीनांशुक(कौशेय)नगरम् (रेश्मेपट्टण) इत्येव प्रसिद्धम् । अत्रत्यं बिडदि औद्यमिककेन्द्रम् अस्ति अत्र सर्वप्रकारैः यन्त्रागारैः औद्योगिकक्रान्तिः सञ्जाता ।
 
==विस्तीर्णता==
५३५५६च.कि.मी |
 
==नद्यः==
[[अर्कावती]], [[कण्व]]
 
==उपमण्डलानि -४==
चन्नपट्टणं, रमनगरं, मागडि, कनकपुरं चेति चत्वारि उपमण्डलानि भवन्ति ।
 
==दर्शानीयानि स्थानानि==
अत्र जानपदलोकः, केङ्गल् मन्दिरम्, दोड्डमलूरु, रामनगरलघुविधानसौधः च सन्ति ।
 
==क्षेत्राणि==
रामनगरंरामनगरम्, सावनदुर्गंसावनदुर्गम्, चन्नपट्टणंचन्नपट्टणम्, सातनूरु अळूरु, कनकपुर, मागडि
 
===१ रामनगरम्===
रामनगरे आञ्जनेयः, चामुण्डेश्वरी, लक्ष्मीनारायणः बसवेश्वरदेवालयः च सन्ति । [[अर्कावतीनदी]]तीरे अर्केश्वरदेवालयः विजय नगरशैल्या निर्मितः । समीपे रामगिरिप्रदेशे सुग्रीव स्थापितरामेश्वरमन्दिरम् अस्ति । श्रीरामःश्री[[रामः]] काकासुरम् अत्र मारितवान् इति इतिहासः ।
 
===२ चेन्नपट्टणम् ===
अस्मिन् नगरे [[कण्वनदी]]तीरे कोटेआञ्जनेय-वरदराजस्वामी-नीलकण्ठेश्वरदेवालयाः सन्ति । वरदराजस्वामिनं श्री [[रामानुजाचार्याः]] स्यापितवन्तः।स्थापितवन्तः । कनकपुरनगरे व्यासरायस्वामिभिः स्थापितम् आञ्जनेयदेवस्थानमास्ति । विग्रहे हनुमभीममध्वावताराः क्रमशः निरुपिताः सन्ति । काष्ठनिर्मितानि क्रीडनकानि अत्रत्यानि वैशिष्ट्यानि । क्रीडनकानां कृते उपयुज्ज्यमानः वर्णः सावयवतन्त्रैः निर्मितः परिसरस्नेही इति तु वैशिष्ट्यम् ।
 
काष्ठनिर्मितानि क्रीडनकानि अत्रत्यानि वैशिष्ट्यानि । क्रीडनकानां कृते उपयुज्ज्यमानः वर्णः सावयवतन्त्रैः निर्मितः परिसरस्नेही इति तु वैशिष्ट्यम्|
===३ सावनदुर्गम्===
अत्र एकशिलापर्वतः दश कि.मी परिधियुक्तः ४०२४ पादपरिमितोन्नतः अस्ति । पर्वतस्य मूले एका गुहा अस्ति अत्र श्रीलक्ष्मीनरसिंहः अस्ति । शिलायाः उद्भवः जातः इति दृश्यते । नरसिंहक्षेत्रगमनमार्गे गुण्डु आञ्जनेय देवालयः अस्ति । एषः ग्रामरक्षकः इति प्रसिद्धः ।
 
:====मार्गः-====
*बेङ्गलूरुतः ६२.कि.मी
*मागडितः ३० कि.मी
*रामनगरतः २५ कि.मी .
[[Image:Ramanagaram pan.JPG|thumb|left|500px|रामदेवरबेट्टस्य मनोहरदृष्यम्]]
 
Line ५३ ⟶ ६३:
* [http://www.ramanagara.com RAMANAGARA.COM web-bus stand]
* [http://www.ramanagaram.blogspot.in Ramanagara District]
 
 
{{कर्णाटकस्य मण्डलानि}}
 
"https://sa.wikipedia.org/wiki/रामनगरमण्डलम्" इत्यस्माद् प्रतिप्राप्तम्