"आर्द्रकम्" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः ११:
आर्द्रके ८०% आर्द्रता, २.३% प्रोटीन्, २.४% (फैबर्) सूत्रम्, १२.३% कार्बोहैड्रेट्, खनिजांशाः –क्याल्सियं फास्परस्, अयः, अयोडिन् च, विटमिन् ऎ, बि,सि च भवन्ति । शुण्ठीतैले Zingiberene, Zingiberol च भवति
 
==शुण्ठ्याःआर्द्रकस्य आयुर्वेदीय स्वभावः उपयोगश्च==
 
===जीर्णक्रियायाम्, अजीर्णनिवारणे===
"https://sa.wikipedia.org/wiki/आर्द्रकम्" इत्यस्माद् प्रतिप्राप्तम्